________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
AKADCACANCERCOACCORE
भवहरः संसारोच्छेदकरो भवेत् स्यात् ? न कथश्चिदित्यर्थः । तथाहि,-रात्रौ जिनमन्दिरे यात्रादिके क्रियमाणे देशान्तरागतस्थानस्थितश्रावकश्राविकामेलापके नटविटादिकुशीलजनसंपर्कवशादनर्थवृद्धिरेव केवलं, न पुण्यवृद्धिः, श्रीजिनवल्लभसूरिभिरपि " इष्टावाप्ति" इत्यादिसङ्घपट्टकवृत्तै( १८ । १९ । २० )स्तथैवोक्तत्वात् । यच मेरुमस्तके चेन्द्रेण स्नात्रे क्रियमाणे सततोद्वरदहलविमलमाणिक्यशिलामरीचिनिचयोद्योतेन सुरमहिम्ना च शश्वद्भास्वरत्वेन रात्रिन्दिवविभागो नास्तीति । | तथा बलिदानमपि रात्रौ संसरजीवसंघातवधजन्यकर्मबन्धात् ?, 'अहोऽमी श्रावकाः स्वयं रात्रिभोजननिषेधेऽपि स्वदेवस्याग्रतो निशि बलिमुपढोकयन्ति अतः कीदृगमीषां रात्रिभोजनविरतिः ?' इति लोकोपहासात् , लौकिकमार्गेऽपि
" नैवाहुतिर्न च स्नानं, न श्राद्धं देवतार्चनम् । न दानं वा विहितं रात्रौ, भोजनं तु विशेषतः ॥१॥"
इत्यनेन रात्रौ स्नात्रदेवार्चनादेर्निवारणात् , बलिक्षेपणप्रस्तावे " महिमं च सूरुग्गमणे करिति" इत्यावश्यकचूर्णिवचनप्रामाण्याच्च रजन्यामसंगतमेव । निशि जिनप्रतिमाप्रतिष्ठायामपि मजनोक्तदूषणजातं सकलमवसेयम् । सा च दिनेऽपि सरिणैव कार्या-" रूप्यकञ्चोलकस्थेन, शुचिना मधुसर्पिला । नयनोन्मीलनं कुर्यात् , सरिः स्वर्णशलाकया ॥१॥" इत्युमास्वातिवाचकोक्तप्रतिष्ठाकल्पप्रामाण्यात् , तथा
" एवं संनद्धगत्तो, सुइ दक्ख जिइंदिओ य थिरचित्तो । सिअवस्थपाउयंगो, पोसहिओ कुणइ हु पइ8 ॥१॥ वंदित्तु चेहयाई, उस्सग्गो तह य होइ कायवो । आराहणानिमित्तं, पवयणदेवीए संघेण
॥२॥ सदसेण धवलवत्थेण वेढिअं धूवपुप्फवासेहिं । अभिमंतिउं तिवाराउ परिणा सूरिमंतेण
ॐARANG
For Private and Personal Use Only