________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
CARDCORR
आययणं निस्सकडं, पवतिहीसुं च कारणे गमणं । इयराभावे तस्सत्ति भावसुवुवित्थमोसरणं
॥७॥ विहिचेइयम्मि संते पइदिणगमणे य तत्थ पच्छित्तं । समउत्तं साहूण वि, किमंगमवलाण सढाणं मुलुत्तरगुणपडिसेविणो य ते जत्थ संति वसहीसु । तमणाययणं सुत्ते, सम्मत्तहरं फुडं वुत्तं
॥९॥ जत्थ वसंति मढाइसु, चिइदबनिओगनिम्मिएसुं च । साहम्मिणोत्ति लिंगेण सा थली इय पकप्पुत्तं ॥१०॥ तमणाययणं फुडमविहि चेइयं तत्थ गमणपडिसेहो । आवस्सयाइसुत्ते, विहिओ सुस्साहुसवाणं जो उस्सुत्तं भासइ, सद्दहइ करेइ कारवइ अन्नं । अणुमन्नइ कीरंतं, मणसा वायाइ काएणं
॥१२॥ मिच्छद्दिट्ठी निअमा, सो सुविहिअसाहुसावएहिं पि । परहरणिजो जईसणेवि तस्सेह पच्छित्तं तदेवं स्वरूपमनायतनायतनस्वरूपमुक्तम् ।
यत्र, किम् ?, स्यात् भवति कोऽसौ ? मेला मेलापकः सम्बन्धः, कथम् ? समं सह, केन ? विधिना यथोचितावश्यकृत्येन । तथा गुरुपारतन्त्र्यात्-आचार्यपारम्पर्येण । तथा समयः सिद्धान्त ओपनियुक्त्यावश्यकादिस्तत्र सुष्टु-अतिशयेन उक्तंभणितं समयसूक्तं, तस्मात्समयसूक्ततः। यदि वा-समयश्चासौ सूत्रं च वृत्त्यादिनिरपेक्षं समयसूत्रं तस्मात्समयसूत्रतः यस्य आयतनस्य निष्पत्तिः संसिद्धिः । यदि वा यस्य विधेर्निष्पत्तिर्गुरुपारतन्त्र्यात्समयसूत्राच, “निट्ठीवणादिकरणं, असकहाणुचिअ आसणाई य । " इत्यादिकस्य विधेः निष्पत्तिरिति गाथार्थः ॥ १०६ ॥
अथ कीदृशो विधिर्येन तेषां मुग्धजनानामायतनं दर्शितम् ? इति तमेव प्रपश्चयन् गाथाष्टकमाह
AGROCARRACACCAL
ORECALL
For Private and Personal Use Only