________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
सप्रत्यश्चम् , अविषमम् अनृजु, परलोकस्य शत्रुवर्गस्य साधकंवश्यताकर, मोक्षस्य आत्मनो मुक्तेः कारकं विस्फुस्तिम्-उल्लसितमित्यर्थः। 'सत्येहि महत्थेहिं वियारिऊणं च परिचत्त 'ति, शास्त्रैः आगमैः महाथैः गम्भीराभिधेयैर्विचार्य 'चः' समुच्चये परित्यक्ता अवगणिता। वीरवृत्तिपक्षे स्तेनसेना हकिया आक्षिप्ता, शास्त्रैमहाथैर्गुरुमिर्विदार्य परित्यक्तेति पूर्ववत् ॥ १०२ ॥ १०३ ॥ तथा 'आसन्नसिद्धिया' इत्यादि । आसन्ना एकद्वित्रिभवानन्तरभावित्वेन निकटवर्तिनी सिद्धिः= मुक्तिर्येषां ते आसन्नसिद्धिकाः भवविरक्ताः सङ्घपूजाद्यासक्तित्वादिलक्षणवन्तः, तदुक्तम्___“ संसारचारए चारए व आवीलिअस्स बंधेहिं । उद्विग्गो जस्स मणो, सो किर आसन्नसिद्धिपहो ॥१॥
आसन्नसिद्धिआणं, लिंगमिणं जिणवरेहिं पन्नत् । संघम्मि चेव पूया, सामनेणं गुणनिहिम्मि ॥२॥"
भव्यानां सार्थेन चरन्तीति भव्यसार्थिकास्ते शिवपथे-ज्ञानादिरूपे मोक्षमार्गे येन संस्थापिताः प्रतिष्ठिताः प्रवर्तिता इत्यर्थः । कथं संस्थापिताः ? तत्राह-'निव्वुइमुर्विति 'त्ति निवृति-निर्वाणं यथा येन प्रकारेण चारित्रस्थिरीकरणादिरूपेण उपयान्ति-गच्छन्ति चकाराध्याहारात् नोन च पतन्ति न च भ्राम्यन्ति भीमभवारण्ये=भीषणसंसाराटव्यामिति । वीरोऽपि हि आसन्ना-समीपस्था सिद्धिः-गतिश्चरणचङ्कमणशक्तिर्येषां तान् आसन्नसिद्धिकान् , भव्या: भव्याकृतयो वणिकक्षत्रियब्राह्मणादिरूपा ये सार्थिकाः सहगामुकास्तान् शिवपथे-कुशलकारिणि मार्गे संस्थापयति यथा ते निर्वृति-सुखमुपयान्ति नैव पुनरटव्यां पतन्तीत्यर्थः ॥ १०४ ॥ तथा 'मुद्धाणाययण' इत्यादि । येन समाहूताः आकारयाश्चक्रिरे, के ? इत्याहमुग्धा अबा ऋजवः। कीदृशाः सन्तः ? अनायतनगता:-अनायतनप्राप्ताः अनायतनस्वरूपं च अग्रत एव वक्ष्यामः।
For Private and Personal Use Only