________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
गणधरसाईशतकम् ।
CA
%
॥५०॥
%
प्रति चलितानाम् । एवं च तीर्थकरराजभिः सिद्धिपुरपस्थितभव्यमार्थानां रक्षणायाचार्या आरक्षकाः कृताः, तैश्वाचायः &ा श्रीशेषाः स्वभटस्थानीया अभिषेका उपाध्याया वाचनाचार्याः सिद्धान्तवाचनादातारः साधवश्व सन्मुनयस्तेषां भव्यसार्थानां जिनवल्लभरक्षकाश्चक्रिरे-विदधिरे इति गाथाद्वयार्थः ॥ ९८ ॥ ९९ ॥
४| मरीणां एवं व्यवस्थिते ममाप्येतन्मध्यवर्तित्वादेतादृशासमञ्जसदर्शनमक्षम्यमाणस्याधुनैतत्कतुं युज्यत इति गाथापूर्वार्द्धनाह-6 सप्रपंचता तित्थयराणाए, मए वि मे हुँति रक्खणिजाओ।
स्तुतिगर्भव्याख्या-यत एवं व्यवस्थितं 'ता'-तस्मादेतोस्तीर्थकराज्ञया अर्हनिर्देशन मयाऽपि इमे एते भव्यसार्था रक्षणीयाः=
चरित्रादि। पालनीया भवन्तीति गाथापूर्वार्द्धार्थः॥ ___ एतद्विचार्य येन सावष्टम्भं यद्यच्चक्रे तत्तावत्सार्द्धगाथापञ्चकेनाह
इय मुणिअ वीरवित्ति, पडिवजिअ सुगुरुसन्नाहं ॥१०॥ करिअखमा-फलयं धरिउमक्खयं कयदुरुत्तसररक्खं तिहुअणसिद्धं तंज,सिद्धतमसिंसमुक्खवि॥१०१२ निवाणठाणमणहं,सगुणं सद्धम्ममविसमं विहिणा। परलोयसाहगं मुक्खकारगंधरिअविप्फुरिअं॥१०॥ जेण तओ पासत्थाइतेणसेणा वि हक्किआ सम्मं । सत्थेहि महत्थेहि, वियारिऊणं च परिचत्ता ॥१०॥
%
%
CANCHAR
%
For Private and Personal Use Only