SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवपूजनं, नित्यवासः, श्राद्धानामञ्चलेन वन्दनकदापन, श्राद्धेन प्रतिष्ठाविधापनं, जिनभवने रात्रिस्त्रीप्रवेश-प्रतिष्ठाबलिनन्दि प्रव्रज्यादानादिकं च समस्तमप्युन्मार्ग एष तदनेन यूयं संवरध्वे किं दिग्व्यामोहं प्राप्ताः ? किं वा ठगिताः १ किमुतान्ध४ बधिराः ? भृतादिग्रहाधिष्ठिता वा ?, अद्यापि निवर्तध्वमेतस्मात्कुपथात् , इत्यादि स्वभुजादण्डमूर्कीकृत्य पार्श्वस्थाद्याचरित स्योत्पथत्वजल्पनलक्षणपूत्कारस्तेषां महत्तरसंक्लेशहेतुत्वेन कथं क्रियमाणो युज्यते ? इति चेत्तदसत् , तस्य प्रवचनप्रभावनादिनिमित्ततया, अचिन्त्यपुण्यसम्भारकारणस्यावश्यकर्त्तव्यत्वात् , अत्र चेयमेवार्हत्याज्ञा । इति गाथार्थः ॥ ९७ ॥ अन्यच्च किं चेतस्यवधारितम् ? इति गाथायुगलेनाहतित्थयरा रायाणो, आयरिआ-रक्खिअवजेहिं कया। पासत्थपमुहचोरो, वरुद्धघणभवसत्थाणं ॥९॥ सिद्धिपुरपत्थियाणं, रक्खट्ठाऽऽयरिअवयणओ सेसा। अहिसेय-वायणायरिअसाहुणोरक्खगा तेसिं।९९ ___ व्याख्या-तीर्थकरा-चतुर्वर्णश्रीसङ्घभट्टारकाः सकलत्रैलोक्यनाथाः, त एव राजानः, तैश्च स्वकीयजैनपुरवास्तव्यानां से पार्श्वस्थप्रमुखाः पार्श्वस्थावपनप्रभृतयश्च ते ज्ञानादिरत्नत्रयसारप्रवचनभाण्डागारलुण्टाकत्वेन चौरा तैरुपरुद्धा अवष्टब्धाः | पार्श्वस्थप्रमुखचौरोपरुद्धाः, ते च ते घनाश्च भूयांसश्च पार्श्वस्थप्रमुखचौरोपरुद्धधनाः, ते च ते भव्यसार्थाश्च, तेषां पार्श्वस्थ| प्रमुखचौरोपरुद्धधनभव्यसार्थानां रक्षणाय अवनाय आचार्याः कृताः। कीदृशाः ? आरक्षका इव-दण्डपाशिका इव कोट्टपाला इत्यर्थः। पार्श्वस्थप्रमुखाणां स्वरूपं शास्त्रेभ्योऽवसातव्यम् । कीदृशानां भव्यसार्थानाम् ? शिवपुरपस्थिताना=निवृतिनगरी CHOCOLOCACADREACT For Private and Personal Use Only
SR No.020335
Book TitleGandhar Sarddhashatakam
Original Sutra AuthorN/A
AuthorJinduttsuri
PublisherJinduttsuri Gyanbhandar
Publication Year1944
Total Pages195
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy