________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोशः९६ - %D |वत्॥७॥निर्जरातराडच्यांचतालपर्यामपि स्त्रियागनिकार| स्यात्परिभवेधान्यस्योत्क्षेपणेपिच॥७॥निर्दर निर्भरेसारे न्यवत्तुकठिनेत्रपास्यान्त्रीवरोवणिजकेवास्तव्येचपुमानयं ॥७॥प्रवरःसंततौगोत्रेकीबंश्रेष्ठेतुवाच्यवत्॥प्रवरोहय सन्माहेककश्यतरे पिच॥७॥सित्रिष्वत्यंतखरेपवित्रंच र्षणेकशातापयसिचक्कीवमेध्येस्यादभिधेयवत॥७८॥प्र.|| दरोरोगभेदेस्याद्विदारेशरभंगयोः॥प्रकरःस्यात्पुमान्स || विकीर्णकुसुमादिषु॥७९॥नपुंसकंजोंगकेस्त्रीनाट्यांगेचत्व रावलौ॥पंकारःशैवलेसेतौसोपानेजलकुलके॥५०॥प्रस्त रोग्रावणिमणोप्रकारस्तल्यभेदयोः॥पदास्पादधलौस्यासा/ दालिंदेपिपुंस्य॥८॥प्रसरः प्रयणेवेगेस्यात्पाटी रस्तुमूल|| केकेदारेवेणुसारेचवारिदेतितउन्यपि॥५२॥ स्याद्रगेवातिके| सिपामरःरवलनीचयोपोइरं स्यान्मसबकेवर्णेनातहति विषु॥५॥पार्परी भक्तसिक्थेस्यात्कीनाशेराजयक्ष्मणि॥ज रटेपिकदंबस्यकेसरेचगदांतरे।८४॥प्रांतरंविपिनेदरशून्य वर्मनिकोटरे॥पिठरःस्थाल्यांनाकीबंमुस्तामथानडयोः प५५॥पिंजरोश्चांतरेकीबवणेपीतेचवाच्यवत्॥पिंडार पणेगापेमहिषीरक्षकेमेच्छिापीवरःकछपेस्थूलेपुष्कर रखेंबपायोः॥तूर्यवओरखडफलेहस्तिहस्तायकांडयोः॥८७ कुष्ठौषधेट्टीपतीर्थभेदयोश्चनपुंसकंगनारोगनागविहगन्नृप भेदेषुवारुणा५८॥ठरः स्थगिकारज्जोलांगूलेकुकरस्यच करीरकोशेतालस्यपल्लवेचपयोधरे॥८॥बंधर मुटेपुसि| स्त्रीचंगतैलकल्कयोः॥बंधूकेवधिरेहंसेत्रिषुस्याट्रम्यनम्रयोः बंधरापण्ययोषायोस्त्रियांभूस्त्रिचसक्तुषुगबंधुशोभनेनने वस्त्रारजुकसयोः॥९॥भ्रमरःकामुकेशृंगेत्रांमरं मधुनिस्म तंसिप्रस्तरभेदेथिभास्करोग्नीप्रभाकरेगाभार्यारुः|| - - - - -- - For Private and Personal Use Only