SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोशः९७ - - - - शैलभेदेस्यान्मृगभेदेचतत्रचाक्रीडयापरभार्यायांपुत्रोयेनोपपादि तः॥३॥भंगारीझिल्लिकार्यास्यात्कनकालोपुनःपुमानामत्सरा|| मक्षिकागांस्यान्मात्सर्यक्रोधयोःपुमान्॥९॥असह्यपरसंपत्ती रुपणेचाभिधेयवत्।मधुराशतपुष्पायांमिश्रेयानगरीभिदोः ९५॥मधुकर्कटिकामेदामधूलियष्टिकासुचालीबंविषपुसिरसे तहत्स्वादुप्रियेन्यवत्॥६॥मंदरस्तुपुमान्मथशैलेमंदारपादपे वाच्यवहलेमंदेमंदार स्यात्सुरद्रुमे॥७॥पारिभद्रेर्कपणेचम|| दारोहस्तिधूर्तयो: मेदिरंनगरेगारेकीबनामकरालये॥९॥ मेथस्कोशफलयोर्बाधमंथानयोःपुमानाकुसुभ्यांनयोर्भदे पृथोक्कभिधेयवत्॥९॥मकरोयादसोभेटेनिधिराशिप्रभेदयोः मयूरोबर्हिचूडायामपामार्गेशिखंडिनि॥२००॥महेन्द्रःपर्वतेश केमधद्रोऽलोचकामुकेगमंदरावाजिशालायांशयनीयार्थवस्तुll | निमस्तूरामसरावानावेश्याव्रीहिप्रभेदयोः।मसूरीपापरो|| गेस्यादपधानेपुनःसुमान॥२॥मर्मरोवस्त्रभेदेचशुष्कपर्णध्वनौ तथासिस्त्रियांपुनःप्रोक्तामर्मरीपीतदारुणि॥३॥मंजरीति || लकद्ररुमुक्तयोर्वल्लरोहयोगमकुरस्स्यान्मुकरवर्पणंबकुलद्रमे In४॥कुंलालदेडेमाठरोग्यासे पारिपार्श्विके।मारिओतीखा डाशेमिहिरसूर्यरड्यो।५॥मुद्रंमल्लिकाभेदेसिलोष्ठादि / भेट्नामुदिरकामुकेमेघेमुहिसकाममूर्खयोः॥६॥मुर्मुर।। स्तुषवन्हौस्यान्ममथेरविवाजिनि।मृगरिःस्यात्युसिकंठीवर शार्दूलयोरपि॥७॥रुधिरोंगारके सिक्कीबंतकंकमासूमोः॥ब दरागृष्टिकास्यिोरेलापोस्त्रियांपुमान॥८॥कार्यासस्यार | शिवदरीकौलौकीबतुतत्फले। वचस्कुक्कुटेसिशठेचवशि स्पुमान्। कणिहीहस्तिपिपल्यो कीबेब्धिलवणेस्मृतः॥ बबरपामरेकेशेचलेनीरदेतरे॥१०॥फजिकायांपुमानशा कभेदपुष्यभिदो स्त्रियांवर परिहासेस्याच्छागेयवपशाब - - - - - - --- -- P a ram-man- mm - - - - For Private and Personal Use Only
SR No.020323
Book TitleDwadash Koshanam Sangraha
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages301
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy