________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोश:९५ laundraLL -HA - - - चिकरस्तरलागयोः॥५५॥ पक्षिवृक्षभिटो केशेगृहवनौसरीसृपे छिदिरःपावरज्जौकरवालेपरश्वधे॥५॥छिदर छेदनद्रव्ये तेवैरिणिचत्रिषुाजठरोनस्त्रियांकुक्षौरकर्कटयोस्त्रिषु॥७॥ज जरेशैवलेशध्वजेत्रिषुजरातुरेशजंबीरप्रस्थरष्ठेस्यात् सिदत शठमे॥५८॥जलेंद्रपुंसिवरुणेजंभलेचमहोदधौाझझरः॥ स्यात्कलियुगेवाद्यभांडेनदांतरे॥५॥झल्लरीझलरीचदेहलुक्के | वालकुंतले टहरीस्यान्मृषावादेलंपापटहवाद्ययोःलाकारो विस्मयेसिप्रसिदौसिंजिनीध्वनौगटगरष्टंकणक्षारेहेलाविभः॥ मगोचरे॥६॥नान्यवत्केकराक्षेस्याडिंगरोडेगरेपिचाक्षेपेत|| मिस्त्रंतिमिरेकोपेस्त्रीतुतमस्ततो॥६॥रुष्णपक्षनिशायोचत्व || क्पत्रंतुवरोगके।स्त्रीकारव्याचतिमिरंध्यांतेनेत्रामयांतरे॥३॥ तीवरोनांबुधौव्याधेतुंबरीकुक्करस्त्रियांगधन्याकेपितुषारस्त। शीकरेशीतलेहिमेशातुवरस्तुकवायेस्यात्काझ्याढक्योस्तु / / वर्यपिातूवरो श्मश्रुपुरुषेप्रोढाशृंगारकेपिच॥६॥पुरुषव्यंज || नस्यत्तस्यात्कषायरसे पिच॥दहरोमूषिकायांचस्वल्पेश्रांतरित बालके॥६६॥दंतुरस्तूलतरदेतथोन्नतनतेत्रिषार पर्वते पंसित्रिष्वीषडुग्नभाजने। शादर्दरस्तोयदेभेकेवाद्यभांडादि| भेदयोः॥दर्दराचंडिकायांस्याद्रामजालेनपुंसकंगाडा रोवहलेमत्तवारणेशरयंत्रकेगकुंभकारस्यचक्रेचद्वापरःसंश येयुगे॥६॥दासेरोदासिकापत्येत्रिषुपंसिकमेलकेदर्धरः सिनरकांतरेस्यादृषभौषधी॥७॥दैत्यारिःसिसामान्यदे। विचगरुडध्वजे॥सरी किन्नरीभेदेनारवरेत्रिषुपांइरे॥७॥ill नरेंद्रस्तुमहीपालेविषवैद्येचपुंस्ययनिर्मरातुदरीभस्त्रासर लानिष्फलासुच॥२॥नागरं मुस्तकेशुन्यांविदग्धेनगरोद्भवेll निर्झरोनिवदेसारन्यायदेयवनेनिधी॥७॥निकर स्तुसह स्त्रांशुतुरंगेतुषपावकेनिर्जरःस्यासुमान्देवेजरत्यक्तेचवाच्या - -- - - - - - % 3A - - - -orwear - - - For Private and Personal Use Only