________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir % - - - - - - मेदिनीकोश:८८ पुमानिषेकादिकारेपित्रादौमुरमंत्रिणि॥२५॥गृधःखगोतरेपेसि वाचलिंगोथलुब्धके।गोत्राभूगव्ययोर्गोप्रशैलेगोत्रंकुलारल्ययोः गई।संभावनीयबोधेचकाननक्षेत्रवर्त्मसु गोरःपीतारुणे तेविशुद्धेचाभिधेयवत्॥२॥ नाश्वेतसर्षपेचंद्रनयोःपन्द्रकेसरे| गौरीत्वसैनातरजःकन्याशंकरभार्ययोः॥२८॥रोचनीरजनीपिंगा प्रियंगुवसुधासुचाआपगायाविशेषेपियादसापतियोषिति॥२९॥ घस्त्रस्तुदिवसेहिवेघोरेभीमेहरेपिच॥चरोक्षद्यूतभेदेवभौम चारेचसेचले॥३०॥चंद्रः कर्पूरकोपिल्लसुधांशुस्वर्णवारिषु॥च॥ कःकोकेपुमान्कीबंबनेसैन्यरांगयोः॥२॥राष्ट्रभातरेकुभका रोपकरणास्त्रयोः॥जलावतप्यथचरुःपुमान्हव्यान्नभाण्डयोः ॥३२॥चार-पियालवक्षेस्याङ्गतौबंधापसर्पयोःचारुहस्प तोपुंसिशोभनेप्यभिधेयवत्॥३३॥चित्राखुपर्णीगोडुबासुभ || द्रादेतिकासुचामायायांसर्पनक्षत्रेनदीभेदेषुचस्त्रियांग३४ाति|| लकालेव्ययोःकीकर्बुराइतयोरपितियुक्तयोस्त्वन्यलिंगेर चीरीझिल्यांनसकं॥३५॥गोस्सनेवस्त्रभेदेचरेखा खेलनभे दयोः॥चुक्ररक्षामनांगेयोस्त्रीपुस्यम्लेम्लतसे॥६॥चैत्रम तेदेवकुलेनाभूभृन्मासभेट्योः॥चौरःपारच्चरेपिस्याचौरपुष्यो ॥षधावपि।।३॥छत्रामिसावतिलोकस्तंबुरुशिलींध्रयोःनपुंस कंचातपत्रेछिद्रंदूषणरंध्रयोः॥३॥जारी स्यादोषधीभेदेस्त्रिया| मुपपतीपुमान्॥जीरस्तुजरणेवरेटारोरंगतुरंगयोः॥३ला तर स्तुतरणेपुसिदशालीपेटकेतरी तंत्रंकुरंबकत्येस्यासिद्धांतेगे षधोत्तमे॥४०॥प्रधानेतंतुवायेचशास्त्रभेदे परिच्छदेशतिशा खांतरेहेतावुभयार्थप्रयोजके॥४१॥इतिकर्तव्यतायांचतंत्रीवी णागुणेमता॥अमृतादेहशिवयोस्तंद्रीनिद्राप्रमीलयोः॥४२॥ता रोवानरभिन्मक्ताविशुध्योःशुद्धमौक्तिकेयनानक्षत्रेक्षिमध्येचन| नारूप्येनपुंसकंस्त्रीबुद्धदेवताभेदेवालिगीष्यतिभार्ययोः|| - - - - - - - - - For Private and Personal Use Only