SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोश:८९ - - - त्रिलिंगोत्युचशब्देचताशुल्बेरुणेपिच॥४४॥तीव्रातुकटुः॥ रोहिण्याराजिकागंडदर्वयोः॥त्रिवष्णेनितांतेचकटौतीरंतरो! धसि॥४॥सित्रपुर्णितोत्रंतुप्रजनेवणुकेपिचा दोस्त्रीसाध्वस गतेकंदरेतुदरीस्मृताधादराव्ययंमनागर्थेदस्तरखरेश्विनी|| सुते॥दारुस्यात्पित्तलेकाष्ठेदेवदारीनपुंसकं॥४ाहारंनिर्गमlll नेपिस्यादभ्युपायेधरोगिरोगकार्यासतूलकेकूर्मराजेवस्वंतरेपिर च॥४८॥धरा विश्वभरायांचस्त्रीगर्भाशयमेदसोः॥धात्रीजनन्या मलकीवसुमत्युपमानूषु॥४॥धारासैन्याग्निमस्कंधेतुरंगगनि पंचकेपटादिछिद्रसंतत्योःप्रपातेस्याद्रवस्यच॥५गारबड़ादेनि शितमुवेधारोग्रावांतरेप्पणे॥धीराधैर्यान्वितेस्वैरेधीरस्या निषपंडिते॥५१॥स्वछंदेधैर्ययुक्तेचकुंकुमेतुनपुंसकंगस्त्रियां || श्रवणतुल्यायाधौगंधूम्रत्वईरित॥५२॥तथावास्तुस्थानभेदेन रोजेमनुजेर्जुनेलीबंतुरामकर्पूरेनस्यादग्रदारूणि॥५३॥ ना| सायांपुंसिकुंभीरेनारस्तर्णकनीरयोः॥नीव नेमौबलीकेडोरेव || तीभेपिकानन॥४॥नेत्रंमंथगुणेवस्त्रभेदेमूलेद्रुमस्यचारथे चलपिनद्यांतुनेत्री नेतरिवाच्यवत्॥५५॥पर श्रेष्ठारिदूरान्योत्त रिकीबंतुकेवले पत्रंतुवाहनेपर्णस्यात्पक्षेशरपक्षिणीः॥५॥ पारंपरतदेप्रांतेनस्त्रीपारानदीभिदि।पारीपूरेधकर्कयोपादर जौचदेतिनः॥५॥पात्रंतुभोजनेयोग्येउवादौराजमंत्रिणिती यांतरेचाथपुरु-प्राज्याभिधेयवत्॥॥सिस्याद्देवलोके || चनृपभेट्परागयोःपुरंनपुंसकंगेहेदेहपाटलिपुत्रयोः॥पूर॥५|| यादीनांदलावृत्तीनागुग्गलोननापुरि॥ड्रोदैत्यविशेषेशुभेदयो रतिमुक्तकेाचित्रकृमीपुंडरीकेपभूम्बिनीस्तरे।पूरोजल || समूहेस्याद्रणसंशुद्धिवाद्ययोः॥६॥पोत्रं वस्त्रेमुखाग्रेथूक | रस्यहलस्यचापोरं त्रिषुपुरोतेकरणेतुनपुंसकंगावरोजा मातरिस्तौदेवतादेरभीसितेषिड्रेसित्रिषुश्रेलेकुंकुमेतुनस - - D Puneemaanand For Private and Personal Use Only
SR No.020323
Book TitleDwadash Koshanam Sangraha
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages301
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy