________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोशः८७ - D - - - योगाराचर्मप्रभेदिन्यासिभीमशनैश्चरेआर्द्रा नक्षत्रभे देस्यास्त्रियांक्किन्नेभिधेयवता॥आरसितरोभैदितथाकर्क दष्ट्रिणोः॥इंद्र-शकादित्यभेदयोगभेदांतरात्मसुमाइंद्राणि ज्झकेस्त्रीस्या दिराभूवाक्सुरांबुषु।उग्रःशूद्रासुतेक्षत्रादुद्रेसि त्रिपूत्कटास्त्रीवचाक्षतयोरुष्टीकर्कोकरभेपुमान्ाउलो || हषेचकिरणेप्युस्त्रार्जन्युपचित्रयोः॥१०॥ऐंद्रिः काकेजयंतेना थोडाभूम्बिनीतिगओडाख्यातोजवापुष्पेसरंनीरेशोंबुदे| ||॥११करोवर्षोपलेरश्मौपाणीप्रत्यायशुंडयोः॥कद्रस्त्रिषुस्वर्णर पिंगेनागानांमातरिस्त्रियां॥१२॥कारोवधेनिश्चयेचबलौयत्लेय तावपितुषारशैलेपिपुमान स्त्रियांदूत्यांप्रसेवके॥१३॥सुवर्णकार रिकायांचबंधनागारबंधयोः॥क्षारोरसांतरेधूर्तेलवणेकाचभर स्मनो॥१४॥कारिस्त्रियांक्रियायांस्याहाच्यलिंगस्तुशिल्पिनि कारुर्विश्वकर्मणिनात्रिषुकारकशिल्पिनोः॥१५॥क्षीरंदग्धेजले कीरःशुके भूमिनीवृतिाकूरुपांतरेभक्तेपुमान्युभूमिनीति || |॥१६॥सुद्रास्यादधमेक्रूरपणाल्पेषुवाच्यक्त॥शुद्राव्यंगा नटीकंटकारिकासरघासुच॥१७॥चांगेरीवेश्ययोहित्रामक्षिका मात्रकेषुचासुरःस्याच्छेदनद्रव्येकोकिलाक्षेचगोक्षुरे॥१८॥ रस्तुकठिनघोरेनशंसेप्यभिधेयवताकच्छमारव्यातमाभीलेया पसेतापनादिनोः॥॥क्षेत्रंशरीरेकेदारेसिद्धस्थानकलत्रयोjl क्रोष्ट्रीशृगालिकारुष्णाविदारीलांगलीषुच॥२०॥क्षौद्रंमधुनिफा नीयेश्वरस्स्यात्तीक्ष्णधर्मयोः।गर्दभेस्नीदेवताडेखरूईहरे। हये॥२१॥ देतेपुंसिन्त्रिषुश्वेतेखरं कोलदलेशफे॥गरीरवरायां // करणेलीबन्नोपविषेविषे॥२॥गागजाग्रजंपादौकीबमंगेक लेवगीलीभाषासरस्वत्योगिरि नेत्ररुम्मिदि।२३॥अटै| गिरियकेयोषिगीणेपूज्येपुनस्त्रिषुगंद्र स्तेजनके स्त्रीतुप्रिये गौभद्रमुस्तके॥२४॥रारु स्त्रिलिंग्यांमहतिर्दुर्जरालघुनोरपिाल - - D - - - - For Private and Personal Use Only