________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोश:८४ - D गरंगेस्याज्जयारामंबुओतसे॥८॥भूमिब्यांजवायांचव्यंगुष्ठे पिचयोषितानिकायस्तुपुमांलक्ष्येसर्मिप्राणिसंहतो॥५६॥स| मुच्चयेसंहतानांनिलयेपरमात्मनिानेपथ्यःस्थादलेकारेरंगज्या योनपुंसकं॥७॥प्रणय:प्रसवेप्रेम्णियाच्चाविश्रुभयोरपिानि पिप्यथपर्याय:प्रकारेवमरेक्रमािप्रलयो मृत्युकल्यांना मू पायेषुपुंस्ययम्॥प्रत्ययाप्रथितत्वेचसनादिज्ञानयोरपिामा ८९॥आचारेशपथेरंध्रेविपासाधीनहेतुषुपर्जन्योमेघशब्देवि ध्वनदेबदशकयोः॥प्रसव्यं वायलिंगेस्मात्प्रतिकूलानु कूलयोः प्रकीर्य पूतिकरजेषिनिकार्येतुवाच्यवत्॥९॥ण य्यासमतेपिस्यादभिलाषविवर्जितापयस्यंतुपयोजातहितयो र्वाच्यलिंगकंग९२॥दुग्धिकाझीरकाकोल्योस्वर्णक्षीर्यामपिरित्र यांपासष्यपरुषलेचदुर्वाक्येपुंसिगीष्पतीशापानीयंतुजले क्लीबंपातव्येबाच्यलिंगकंपोलस्यस्तुकुबेरेस्यादशग्रीवेपि। स्पयंग९४॥बलय कंठरोगेनाकंकणेपुंन्नपुंसकं।ब्रह्मण्योत्र साधीस्याद्ब्रह्मदारुशनैश्चरे॥९॥बालेयोगर्दभेसिमतो बालहितेत्रिपाब्राह्मण्यंब्राह्मणत्वेचसमूहेचहिजन्मनगर|| भवन्मुस्तुपुमामानीज्वलनेशशलांछने।भुजिष्यस्तुस्वतंत्रेस्या जस्तसूत्रकदासयोः॥७॥स्त्रियोदासीगणिकयोर्मलयःपर्वता त॥शैलांगेदेशआरामेत्रिरतायांतुयोषिति॥८॥मंगल्यास्या त्रायमाणाऽश्चल्यबिल्वमसूकरेगस्त्रियोशम्यामधःपुष्पीमिसिमा शुकूवचासुचमारोचनायामथोदनिकीबंशिवकरेत्रिषु।म गर-पुसिगोमायौव्याधेचपरमेष्ठिनि॥१०॥रहस्यास्त्रीनदी भेदेगोपनीयभिधेयवत्,लोहित्यलोहितत्वेस्थानीवसिनदी| तरे॥१॥वदान्यादानशौडेस्याचारुवादिनिवाच्यवत्॥व्यवाया सरतेंतधौपुसिलीबंतुतेजसि॥२॥वक्तव्यंकुत्सिनेहीनैक्चना ॥चवाच्यवत्॥विजयास्यान्नयेपार्थस्त्रियांतिथ्यतरस्मृता॥३॥ - For Private and Personal Use Only