________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोशः५३ - - - - - - - - - . अवध्यमवधाहेस्यादनर्थकवचस्यपिअन्ययोास्त्रीशब्दमे देनाविष्णौनिय॑येत्रिषु॥८॥अहल्यावसरोभेदभार्यायांगो तमस्यचा अहार्यःपर्वतेनास्यादहर्तव्यतुवाच्यवता भिल्यात्वभिधानेस्याच्छोभायांचयशस्यपिाअभयास्त्री हरीतक्यामुशीरेचनपुंसक ७०॥निर्भयेवाच्यलिंग स्यादप संपुत्रयोर्मत।अगस्त्य भयोनौस्यागसेनतराबपि॥१॥॥ आशयःस्यादभिप्रायेपनसाधारयोरपिस्यादानिथ्यमतिथ्य थैत्रिलिंगमतिथौपुमान्॥७२॥आत्रेयीपुष्यवस्यास्यान्नदीभेटे। चनामुनौआदित्योभास्करेदेवेष्याम्नायो निगमेपिच॥७३॥|| | उपदेशेपींद्रियं तुहषीकेरेतसिस्मृत॥ उदयस्तुपुमान्यूर्वप| तेचसमुन्नती॥७४॥उपाय:सम भेदादौतथैवोपगतोपुमान ऊर्णायनाक्षणभंगेमेषकंबलमेषयोः॥७॥औचित्यमुचितर॥ वेस्यात्सत्येपिचनपुंसकंकषायो रसभेदेचनिर्यासेचविले पिने॥७॥अंगरागेचनस्त्रीस्यासुरभोलोहितैत्रिपाकालेयो। दित्यभेदेस्यात्कालखंडेनपुंसकम्॥७॥क्षिपण्युस्तुपुमान्दे। देसरभौवाच्यलिंगकाकुलायस्तुपुमानस्थानेमानेस्यात्पर क्षिवासके॥७८॥क्षेत्रियंक्षेत्रणेपरदेहचिकित्सयोः॥पर। दारतासाध्यरोगयोक्षेत्रिया पुमान॥७॥कीकृत्य मनुतापे स्यादयुक्तकरणेपिचागोगेय स्यात्सुमानभीष्मेकीस्वर्णकशेस णो॥५०॥चसुष्य केतकेपंडरीकसंज्ञकपादपेकुलस्थिकास भगयोःस्त्रियामक्षिहितेन्यवत्॥९॥चांपेय श्वेपकस्वर्णक जल्केनागकेसरे॥ जघन्य हेमलेकीबंचरमेगार्हतान्यवत्॥॥ 462 // जटायुः सिसंपाते कनीयसिचगुग्गुलोजरायरपि नित्यक्षिराजेगर्भाशयेपुमान॥५३॥तपस्याबतचर्यायातपस्य फालानेपुमान् द्वितीयातिथिभित्पत्यो पूरणेतूभयेत्रिषु॥ In८४देवपुर्याच्यलिंगरतुधार्मिकेलोकयात्रिकानादयीना - - - - - For Private and Personal Use Only