________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir wom maamnaamanam - -- मेदिनीकोश:५२ शिखावर्तनीषचयोधिति रथयोढरिपुडिंगोरुप्यस्यान्सुदरे। त्रिषु ५०आहतस्वर्णरजतेरजतेचनपुसके लोचिनाशसंश्लेषेर साम्यतौर्यत्रिकस्यच 51 लक्ष्यं स्यादपदेशेपिशरण्येपिन सकं लभ्यंयुक्तेचलब्यव्येलास्यंतौर्यत्रिकेमतम् 52 न॥ त्येचन्याप्रस्थानेवर्गपर्यटनेपिच वन्यं त्रिषुवनेशतेस्त्रीय नांबुसमूहयोः 53 वाच्यंत्तुकुत्सितेहीनेवचनाचवाच्यवना विध्यास्त्रियोलवल्यास्यात्सेसिव्याधाद्रिभेट्योः 54 वीक्ष्य तुविस्मयेदृश्येपुसिलासकवाजिनो वश्य वेश्यागृहेकीबंग शिकायोतुोषिति ५५शल्यंतुनस्त्रियांशकौकीबैक्ष्वेडेषु तोमरे मनश्वाविधोनशियःशय्याहिपाणिषु 5 शय्यार/ स्याच्छयनीयचगुंफनेपिचयोषिति शून्यस्यान्निजेनेवाच्या लिंगमल्यातुयोषिति 57 शोर्यमारभदीशक्त्योःसह्यशै॥ लांतरेपुमान् सोढव्येवाच्यलिंगास्यादारोग्येतुनपुंसकं 58|| संख्यसमितिसंख्यास्याटेकवादिविचारयोः संध्यापितप्रसून छत्तरयोर्युगसंधिषु 59 सत्ये रुतेचशपथेतथ्येत्रिषुतुतह ति सव्यंगामेप्रतीपेचस्मयोनाङ्गतगर्वयोः६.साय:कां डेदिनीतेचसाध्योयोगांतरेस्मरे गणदेवविशेषेचसाधनीयेतु वाच्यवत् 61 तूयोर्कपणेतपनेस्त्रीतनाषिधीभिदोःस्थ योविवादपक्षस्यनिर्णतरिपुरोहिते 62 से व्यं कीवमुशीरे // स्यात्सेवाहपुनरन्यवत् सैन्यंकीबंबलेसेनासमवेतेतुषा॥ च्यवत् 63 सौम्यो ज्ञे नात्रिष्वनुग्रेमनोज्ञेसोमदैवते हायो| विभीतकतरौहर्तव्ये पुनरन्ययत् 64 जरणे यत्रिषुहा हज द्वितहानिये वशरूदेदमंत्रनादिनामौषधौस्त्रियां यत्रिः॥अनयस्तुविपद्देवाशुभयोव्यसनेषुच अत्ययोतिक मेदेडेविनाशेदोषयोः 6 अश्वीयमश्यसंघातेकीबमन्च हितेन्यवत् अधृष्यातदिनीभेदेप्रगल्भेषाच्यलिंगकं 67 // / - - - - - % EI momento For Private and Personal Use Only