________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोशः८५ - - - - - -- उमासरव्यांविस्मयस्यादावर्यगर्व योपुमान्॥विनयातुकला यास्त्रीशिक्षायांप्रणतौ पुमान्॥४॥विशल्याग्निशिखादंतीगुडू॥ चीबिपटासुचाविषयोगोचरेदेशेतथाजनपदेपिच॥५॥प्रबंधाद्य स्ययोज्ञातस्तत्ररूपादिकंपुमान्॥श्चर्योदेवरेश्यालेशाडिल्यापा वकांतरेगई।मुनिभेदेचमालूरेशालेय स्पान्मिसौपुमान।त्रिषुशा ल्यवेक्षेत्रेस्याच्छीर्षण्यंतशीर्षके॥७॥सुकेशेसिशैलेयंता लपचिसैंधवे॥शैलजेनातुमधुपेशिलातुल्यान्यलिंगकं॥८॥ll संस्त्यायःसन्निवेशेचसंस्थानेविस्तृतावपि।सन्नयःसमवा.) येपिपृष्ठःस्थायिबलपुमान्॥९॥शमयःशपथाचारसिद्धांतेषु तथाधियिाक्रियाकारेचनिर्देशेसंकेतेकालभाषयोः॥१०॥सरि एयस्तुपुमान्दारिवाहेस्यान्मातरिश्वनि।सामर्थ्य योग्यतायी स्याच्छक्तावपिनपुंसकं॥११॥सौरभ्यतुमनोज्ञत्वेसौगंध्ये गुर णगौरवसौभाग्यंसुभगलेस्याद्योगभेदेनपुंसकं॥१॥हिर ण्यरेतसिद्रव्येशातकंभवराटयोः॥अक्षयेमानभेटेस्यादप्ये चनपुंसकं॥१॥हदयंमानसेबुक्कोरसोरपिनपुंसकंगयचतुः॥ गभवेदनशयोहेषेपश्चात्तापानुबंधयोः॥१४॥अथावसायःशे वस्यात्समाप्तीनिश्चयेपिच अवश्यायस्तुनीहारेप्यभिधानेपि पुस्यय॥१५॥अपसव्यंत्रिलिंगंतुदक्षिणप्रतिकूलयोः॥अंतश| य्यामृतौभूमिशय्यायोपितकानने॥१६॥उपकार्याराजसद्मा न्युपकारोचित न्यबत्॥जलाशयोजलाधारेस्याद शीरेन' सकं. 17 तंडलीय:शाकभेदेविडंगतसताप्ययोगातृण शून्यमल्लि कायांत्रिषस्याकेतकीफले॥१८॥दाक्षिणात्सोनारिकेरेत्रिषुदक्षिण दिग्भव॥धनंजयोर्जुनेवन्हिनागदिग्देहमारुते॥१९॥निरामयस्तु पंसिस्यादिडिक्केत्रिषुनीरुजि।परिधायोजनस्थानेपरि नितं बयोः॥२०॥प्रतिश्रय:समायान्नाशयेप्रतिभयंभय।घोरेपिपाच जन्यस्तुरुष्णशंखेहताशने॥२१॥प्रारषेण्यः पुमान्नीपेप्राद - - 3D D Alien For Private and Personal Use Only