________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - मेदिनीकोश:५७ म पुसिलेखन्यांशालोपाटच्चरेपिच कुसुमेस्वीरजोनेत्ररोगयो फलपुष्ययोः 41 कृत्रिमंलवणभेदेनासिल्हकेरचितेत्रिषु गो|| लोमीश्वेतदूर्वायांस्याहूचाभूतकेशयोः 42 गोधूमोनागरंगे स्यादोषधिव्रीहिभेदयोः गौतमोनामुनौबुझेरोचनीदुर्गयो:स्त्रि यां 43 तलिमंकुट्टिमेतल्येचंद्रहासेवितानके दाडिमस्तुत्रि लिंगस्यादेलायांकरकेत्रिषु 44 निमोबुद्धिसंपत्तीनिर्गमेदष्फ लेपिच निगमो वाणिजेपुर्याकटेवेदेवणिपणे 45 नियमोमंत्र णायांचप्रतिज्ञानिश्चयेव्रते नैगम स्यादुपनिषणिजोनगिरेपि च 46 परमंस्यादनुज्ञायामव्यग्रंपरमःपरे प्रमथ स्तुभवेदा दौप्रधानेपिचवाच्यवत् 47 प्रतिमा गजदंतस्यबंधेचानक तावपि पंचमो रागभेदेस्यात्स्वरभेदेचपंचमी 48 पांडवानां || चपन्यास्त्रीपंचानांपूरणेत्रिषु प्रक्रम मेक्सरेमध्यमामध्य जेन्यवत् 49 पुमान्स्वरेमध्यदेशेप्यवलग्नेतुनस्त्रियाम् स्त्रिा यादृष्टरजोनार्याकर्णिकांगुलिभेदयोः 50 व्यारंछेदसितथा| ललामलोछनेध्वजे शृंगेप्रधानेभूषायांरम्येवाल धिड़यो। 1 तरंगेचप्रभावेशव्यायामपौरुषेश्रमे विषमेदुर्गसंचारेविश्राम मोभ्रीतिहावयोः 52 विद्धमोरत्नरसेपिप्रबालेपिपुमानयम वि) लोमस्तुप्रती पेस्याङ्गजंगेवरुणेशुनि 53 आमलक्यांविलोमी चविलोमंचारपट्टने विक्रमस्तुपुमान्कोतिमानेस्याच्छत्तिसं| पदि ५४संक्रमक्रमणेपुंसिनस्त्रीस्याहर्गसंचरे संभ्रम साधला सेपिस्यात्सेवेगादश्योरपि 55 सतमास्यात्यूज्यतमेसाधीयस्य त्तमेत्रिषु सरमा कुकरीदेवशुन्यो स्याद्राक्षसी भिदि 56 सुष मानंतशोभायास्त्रीचारोचसमेत्रिषु सुषीम:शीतलेचारोविना पन्नगोतरे 57 ॥मचतः॥भवेदनुपमासुप्रतीकिन्यास्त्रीत्रि समे अभ्यागमोविरोधाभिघाताभ्युहमनातिके 58 उप क्रम स्तूपधायांज्ञालारंभविक्रमे चिकित्सायामुपगमः॥ - - - / - - -vmam m eenar - For Private and Personal Use Only