________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोश:१७ - - भूमिसुंधरायास्यात्स्थानमात्रेपिचस्त्रियां भीम कुजेचनरके पसिभूमि भवेत्रिषु२२ यमोन्यलिंगोयमजेनाकाकेशमनेशनौ शरीरसाधनापेक्ष नित्यकर्मणिसंयमेश्यामस्तुपंसिपहरेसंयमेपिप्रकीर्तितः॥ यामिः || लस्त्रीस्वस्त्रास्त्री युभोधनुषिसंयुगे 24 रश्मिः पुमान् दीधि || तौचपक्षप्रग्रहयोरपि रमा लक्ष्यारमाकांतेरक्ताशोकद्रमेस्वरे॥ |25 रामा योषाहिंगनद्योकीवास्तुककुष्टयोः नारायवैचवरुणे रेणुकेयेहलायुधे 26 हयेचपशुभेदेचत्रिषुचारोसितैःसिते रु.॥ मासुग्रीवदारेषुविशिष्टलवणाकरे 27 रुक्मंचकांचनेलोहेल क्ष्मी संपत्तिशोभयोः अध्यौषधेचपायां वृद्धिनामौषधेपिच स स्त्रीफलिन्यांवमि तिौस्त्रियांसि हुताशने वामं धनेहरेसिकामदेवेपयोधरे 29 क्लाप्रतीप सन्येषुत्रिषुनास्त्रियामथ वामीशृगालीवडवारासभीकरभी। षुच 30 शमीसत्तुपलायांचशिबिकायांचवागुजी श्या मोक्ष यागस्यवारिदेवदारके 31 पिकेचकृष्णहरितोःसिस्यातहति त्रिषु मरिचेसिंधुलवणेकीवंस्त्रीशारिवोषधौ 2 अप्रसूतांगना योचप्रियंगावपिवागुजी यमुनायांत्रिपामायारुष्णनितिकोषधौ // 23 नीलिकायामथश्रामोमासेमंडपकालयोः शुभतेजसिस्तू पैनासमा संवत्सरेस्त्रियां३४ सर्वसाधुसमानेषुसमं स्यादभि धेयवत् सीमाघाटस्थितेक्षेत्रेचंडकोषेः पिचस्त्रियाम् 35 सू॥ मस्याकैतवेध्यात्मपुंस्यणत्रिषुचाल्पके सूक्ष्मंक्षीरेचनभसि || सोम स्तुहिमदी धितो 36 वानरेचकुबेरेचपितदेवेसमीरणे व // सुप्रभेदेकरेनीरेसोमलतौषधौ 37 हिमं तुषारमलयोनक्यो:स्यान्नसकं शीतलेवाच्यलिंगोथ होमि पावकेपुते 3 गमत्रिःअधमःस्थाहहहहीनेप्यागमःशास्त्रआगमे आश्र|| मोब्रह्मचर्यादौनानप्रस्थेवनेमठे 39 अस्त्रियामुत्तमादुन्धिका यांत्रिषचभद्रके उहामोवंधरहितेस्वतंत्रेचप्रचेतसि कल - - - - - ma - - mvareemenawan- - - For Private and Personal Use Only