________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोश:७६ - - तक्रमेशक्तीकपेचाक्रमणेपिच क्षमा भूमौतितिक्षायोस्त्रि यायुक्तेनसके 4 वाच्यवच्छतहितयोःकाम स्मरे ज्छर योःपुमान् रेतस्यपिनिकामेचकाम्येपिस्यान्नसकं 5 कामि कामुकेरत्यास्त्रीकिक्षेपवितर्कयोः निंदायांचपरिप्रश्नवा च्यलिंगमुदाहृतं 6 किमि कृमिरकीटेलाक्षायांरुमिले खरे किर्मी पलाशेशारवायांहेमपुत्र्यांचयोपिति क्षमात सीनीलिकयो क्षेमो स्त्रीलुन्धरसणे चंडायां नाशुभेनस्त्री कात्यायन्यांतुयोषिति पसौममहेनुकूले स्त्रीक्षोमवत्कल जांशुके शशजे: तसिजेरवर्मपौरुषेकोषनाशुके ९गमोना क्षविवर्नेस्यादपर्यालोचने ध्वनि ग्रामः स्वरेसंचसथेग्रीभः॥ उभर्तुभेदयोः 10 गुल्मः सेनापट्टभिदो सैन्यरक्षणसमभिर दोः लेबेस्त्रियामामलक्येलवलीवस्त्रवेशयोः 11 घर्मःस्या दातपेयीभेप्युष्णस्वदाबुनोरपि चमू:सेनाविशेषेचसेनामा चयोषिति 12 जाल्मःस्यात्पामरेङ्क्रैपुंस्यसमीक्ष्यकारिणि जिह्म स्तुकुटिलेमेदेकीबतगरपादप 13 तोक्मकर्णमले। सिहरितेचहयेस्वरे दमस्तु दमथेदंडेकर्दमेदमनेषमान 14 | दस्मस्तुयजमानेस्यादपिचौरेहनाशने द्रुमो महीरुहेपारि जातेकिंपुरुषेस्वरे 15 धर्मोस्त्रीपुण्यआचारस्वभावोपमयोः ऋतौ अहिंसोपनिषन्यायेनाधनुर्यमसोममे 16 ध्यायेदम नकेगंधातणेथश्यामले त्रिषु नेमि तिनिशेकूपत्रिकाचक्रो। तयोः स्त्रियां 1 नेमःकालोवधौखंडेप्राकारेकैतवेपिच पद्मो स्त्रीपद्मकेव्यूहनिधिसरन्यांतरेंबुजे 18 नानागेस्त्रीफैजिका श्रीकारटीपन्नगेषुच ब्रह्मी तुफजिकायास्याच्छाकमत्स्यप भेट्योः 19 ब्राह्मी तुभारतीसोमवल्लरीब्रह्मशक्ति भ्रमोब निर्गमेश्रांतीकंदभ्रमणयोरपि 20 भामक्रोधेरवोदीप्तौभी भोगांगेयभीमयोः भीमो म्लवेत्सेखोरेशंभौमध्यमपाडवेश - - 3 - - - - For Private and Personal Use Only