________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोश:७५ - - - - - mp % D I स्त्विोषधोतरे स्वरभिहषयोःकर्णरंध्रकुंभीरपुलयोः 11 उत्तर स्थःस्मृतश्रेष्ठस्त्रीनराकारयोषिति भूकशिन्यांशिरालायांवि| धवायांकचिन्मता 12 ककुपस्त्रियांप्रवेणीदिक्शोभासुचे पकस्त्रजिककुभोरागभेदेषिवीणांगार्जुनपादपे 13 कटभी रक्षभेटेपिज्योतिभत्यामपिस्त्रियाम् करभो मणिबंधादि कनिष्ट्रांतोष्ट्रतत्सुते 14 कुसुंभेहेमनिमहारजकेनाकमंड लो गर्भदंश्वेतकुमुदेगर्भभोगंधभिंद्यपि १५रासभेगर्दभीक्षा द्रजंतुरोगविशेषयोः दुर्लभ स्त्रिषुष्प्रापेकछरेदंदुभिःशुमा न 16 वरुणेदैत्यभेश्वित्र्यावित्रिकाये निम कुंभ कर्णस्यतनयेदंतिकौषधौ 17 वल्लभो दयितेऽध्यक्षेसल्लस णतुरंगमे वर्षाभूः स्त्रीचशथन्यांभूलतापुवयोःपुमान् 18 विष्कभोयोगभेदेस्याहिस्तारप्रतिबिंवयोः रुपकोगप्रभेदेवबंध|| भेदेचयोगिनां 19 विश्रभाकेलिकलविश्वासेप्रणये पिच वि ष्टभः प्रतिबंधेस्यात्पभेदेनामयस्यच 20 वृषभःश्रेष्ठषयो/ विदर्भीरीतिभिद्यपि वैदर्भ वाक्यवैकलेशरभ स्तुपशोभिदि। 21 करभेवानरभिदिसनाभिज्ञातितुल्ययोः सुरभिःशल्लकी मातृभिन्मुरागोषुयोषिति 22 चंपकेचवसंतेचतथानातीफ लेपुमान् स्वर्णेगंधोत्पलेकीबसुगंधिकांतयोखिषु 23 विरा ख्यातसचिवेधीरेचैत्रपिचयमानयं / भचतुः॥अनुष्टुपस्या सरस्वत्योछेदोभेदेनयोषिति 24 अवष्टंभःसुवर्णेचस्तंभप्रारे।। भयोरपि शातकभंसुवर्णेस्यातशातकुंभो श्वमारके 25 // गतिभांतवर्गः॥मेकम्॥ मोयमेसमयेपिस्या द्विषेचमधुस् दने मास्त्रीपद्मालयायांस्यात्पुल्लिंगश्चंद्रशेखरे 1 महिः आमोस्तद्भिटो सिस्यादपकेन्यलिंगकः उमारुतसीहेम | वनीहरिद्राकीसिकातिषु 2 उर्मि:श्त्रीपुंसयोर्वीच्यांप्रकाशेवे | गर्मगयोः वस्त्रसंकोचरेखायावेदनापीडयोरपि 3 क्रमश्वा) - For Private and Personal Use Only