________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोश: 79 . - - स्वीकारेंतिकसपणे 59 जलगुल्मोजलावतकच्छपेजलचत्व र दंडायामस्तुकीनाशेदिवसेकुंभसंभवे 60 पूवंगमस्तुमं ड्केतथाशाखामृगेपिच पराक्रमोविक्रमेस्यात्सामोद्योग योरपि 61 महापयःपुमान्मागनिधिसंरव्यांतरेषुच यातयामो न्यवज्जीर्णेपरिभुक्तोन्झितेषुच 62 सार्वभौमस्तुदिङ-नागे सर्वप्रथ्वीपतावपि // मपञ्च॥अभ्युपगमस्तपुसिस्वीकारेति कसमागमेच 63 नक्षत्रनेमिस्कारेवत्यांनाधुवचंद्रे॥इति|| मांतवर्ग:॥यैक।योनाबायोयमनेयायामाप्तिधूमितत्यागे। गवारणयोगसमज्ञायानेषुपुमांस्तुगंतरिरख्यातः 1 ज्या मातरि|| वसधायांमौायकीवमन्हिगमनेच नान्वालनेद्यौस्त्रिदशा लयत्रिदशवर्मनीषिति २अर्थ्य शिलाजतन्पोबुधेन्या य्येवाच्यवता अंत्यस्तुसिमुस्तायामंतोद्भूतेधमेत्रिषु 3 भ य॑मर्घस्ययोग्येस्पार्थिपिचराच्यवता अन्योसरशेतरयो रर्य: स्यात्लामिवैश्ययोः 4 आस्यंमुखेचतन्मध्येतद्भवेचरित्र पोस्थिती ज्यादाने ध्वरे यांसंगमेस्त्रीगुरोत्रिषु 5 इभ्या करेणशल्लक्योःस्त्रियामायेचवाच्यक्त कश्यत्रिषुकशास्या तीबंमद्याश्चमध्ययोः 6 कन्याकुमारिकानार्योरोषधीराशि "भेदयोः क्षयोरोगांतरेवेश्भकल्पांतापचयेषुच 7 कल्यंप्रभा) तिकीयस्यात्कल्पोवाश्रुतिवर्जिते सय्योनीरोगदक्षेषकल्या णवचनेपिच 8 उपायवचनेपिस्यात्रिषुमधेतुपोषिति कल्या बहतिकायास्यातकांच्यांमध्येभबंधने 9 हादीनांप्रकोष्ठेच कार्यहेतौप्रयोजन काव्यं ग्रंथेपुमान् शुक्रेकाल्यास्पायूतना घियोः 1 कांस्यं वायांतरेपानपात्रेस्यातजसांतरें। कायका दैवतेमूर्तीसंपलक्ष्यस्वभावयोः // मनुष्यतीर्थकायंस्पात क्रियातूपायचेष्टयोः आरंभनिष्कृतीपूजासंधारणकर्मसु || र शिक्षाचिकित्साकरणेहयभित्तौविलेपने कुल्यंस्थानको - - - - For Private and Personal Use Only