________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - - - - मेदिनीकोश:३८ ण्यो तशोणके 15 रोमहर्षणरोमांचनासूतेचविभीतके वा| तरायणउन्मत्तेनिष्प्रयोजनपूरुषे 16 कोडेचपरपत्रेचकूटेच परसंक्रमे ॥णषट् // दोहदलक्षणमुक्तंवयःसंधौचगर्ने, च 17 यौवनलक्षणमव्यारल्यातलावण्यकुचयोश्च // ull इतिणांतवर्गः॥तैकातश्वीरामृतपुछेषुक्रोडेम्लेलेचकु त्रचित् अपुमास्तरणेपुण्येकथितःशब्दवेदिभिः १॥तहि॥ अस्तंक्षिप्यवसितेत्रिषुनापविमाचले अंतस्वरूपेनाशेना नस्त्रीशेषेतिकेत्रिषु 2 आर्तिपीडाधनुष्कोट्योःल्यालये स्वसत्तयोः आप्तिस्त्रीयोगसंप्रात्योरितं स्मृतेगतेत्रिषु ३ईति डिबेप्रवासेतिरष्ट्यादिषसुचस्त्रियाम् उक्त मेकाक्षरछेदस्या क्तंस्याद्भाषितेत्रिषु 4 कति नीरक्षणेस्यूतावृत्तिःकल्याणव मनोः जुगुशास्पईयास्त्रीस्यादतमछशिलेजले 5 सत्येदीप्ते जितेस्याइतुर्वर्षादिषसुच आर्तनेभासिचपुमानेत कर्तुरआ गते ईक्षत्ताशूद्राक्षत्रियजेप्रतीहारेचसारथौ भुनिस्थातन पेपिस्यान्नियुक्तवेधसोःपुमान् 7 कर्तातुकारकेवाच्यलिंगोनाप रमेष्ठिनि ऋतुर्यनेमुनौसिकाति-शोभेछयो:स्त्रियाम् 8 का तानार्याप्रियेगौस्त्रीशोभनेत्रिषुमाधवे लोहेचचंद्रसूर्यायःपया यांतःशिलासुच 9 क्षिति निवासेमेदिन्यांकालभेदेक्षयेस्त्रिया म् कीर्तितसादयशसोोषित केतो गवेधिकायोस्यात् 10 प्रासायुधेचती गुग्गुलुपृथयोश्वशालुक्या कृतंयुगेऽलम थेस्याहिहितेहिसितेत्रिषु 11 रुत्तेतुवेष्टितेछिन्नेरुति कारण हिंसयोः शत्तिवर्मत्वचोभूर्जसत्तिकायांतूयं स्त्रियाम् केतनसि पताका विग्रहोत्सातेषुलक्ष्मणि गर्तस्त्रिगर्तभेदेस्यादवटे चकुकुंदरे 13 ग्रस्तंग्रासीकतेपिस्याल्लप्तवर्णपदेषिच गति:// स्त्रीमार्गदशयोनियात्राभ्युपाययोः 14 नाडीव्रणसरण्यां | वगतं विज्ञानयातयोः गातुन कोकिलेभृगेगंधर्वत्रिषुरोषणे|| - - - - D - For Private and Personal Use Only