________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोश:३९ - - 1 - - - - % - - - 15 गीतिश्चंदसिगानेस्त्रीगीत शब्दितानयोः गुप्ति रूल्यवा करस्थानेकारागारेचरक्षणे 16 गुप्तं स्याद्रक्षितेगूढेघातः कांडप्रहारयोः पृतमाज्येजलेलीबंप्रदीप्त्वभिधेयबत् 10 चित्तंछन्नेत्रिषुचिताचित्यायसिंहतौस्त्रियाम् चितिश्चित्या दयोःस्त्रीजातंव्यक्तीधजन्मसु 18 कीबंजिलिंगमुत्पन्नेजा ति-स्त्रीगोत्रजन्मनोः अभंतिकामलक्यावसामान्यछंदसोरपि // 19 जातीफलेचमालत्यांज्ञातिस्तातसगोत्रयोः पुमानथतत व्याप्तेविस्ततेचत्रिलिंगकं 20 क्लीबंबीणादिवाद्येस्यात्युल्लिंग! स्तुसमीरणे तातोनकंप्येजनकेतिक्तोरससुगंधयोः 1 तिका तुकडुरोहिण्यापर्पटेतुनपुंसकम् तूस्तं रेणोचविख्यातंजटायां|| |चनपुंसकं 25 त्रेतायुगेऽग्नित्रितयेदत्तं विप्राणितेऽर्चिते दं॥ तोऽद्रिकटकेकुंजेदशने यौषधौस्त्रियाम् 23 दांत स्तुदमि तेपिस्यात्तपक्लेशासहेत्रिषु दितिदैत्यजनन्यांचखंडनेपिचयो षिति 24 दीप्तं निर्भासितेदग्धेज्वलितेथद्भुतं त्रिषु शीघ्र विलीनेविदाणेद्युतिःस्त्रीरभिशोभयोः 25 इति वर्मपुटे|| मत्स्येनाधातुनेंद्रियेषुच शब्दयोनिमहाभूततगुणेषुरसादि षु २ई मनःशिलादौश्लेष्मादौविशेषाङ्गैरिकेस्टिच धाताहिर ण्यगर्भनापालकेत्रिष्वथोधुतं 27 त्यक्तेविधूतेधूतंतुकंपितेभा मितेत्रिषु धूर्ततुखेडलवणेधुरतूरेनाविटेत्रिषु 28 तिर्नेष्टोस्त्रि यातशेयोगभिहर्यधारणे नतंतगरपाट्यस्यात्कीबंकुटिल नम्र योः 29 त्रिषुनीतिर्नयेपिस्याप्रापणेपिचयोषिति पंक्तिः॥॥ स्त्रीगौरखेपाकेपत्ति पदगेलियां 30 गतावेकरथैकेभव्य ! श्वपंचपदातिके पंक्तिर्दशाक्षरंछंदोदशसंरल्यालिस्त्रियाम् 31 पतिर्धनाविष्वीशेप्राप्तंलब्धेसमंजसे पाता निपातने || त्रातेत्रिषुप्राप्तिमहोदये 32 लाभैपिचस्त्रियांप्राप्तिःपूर्तिमा देशयोः स्त्रियाम् पीतिनाश्वस्त्रि योपानेप्रीतहषितनर्मणोः३३ - - - - - - - - - For Private and Personal Use Only