________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोश:३५ - - - - - - - - ॥दाक्षायणीवपर्णायामश्चिन्यायपुस्त्रियां अथदेवमणि|| भश्चावर्तकौस्तुभैपिच 97 नारायणोच्युतेभीरुगौयोना रायणीमता अथोनिगरणंडीभोजनेस्यागलेपुमान् (ता. अथनिस्सरणंमत्युपायमोक्षेषुनिर्गमे स्यान्निस्तरणमुपाये। निस्तारेतरणेपिच 99 निरपणंस्थादालोके विचारे चनिदर्शने पर्परीणश्चपर्णस्यशिरायांद्यूतकंबले 100 पर्णचूर्णरसेपिस्या त्पर्परीणेतुपर्वणि प्रवारणनिषेधेस्याकाम्यदानेचनद्वयोः 1 परीरण:स्यात्कमठेदंडेचपट्टशाटके परायणमभीटेस्या तत्पराश्रययोरपि 2 परवाणि:पुमान्धर्माध्यक्षवत्सरयोरपि परायण समासंगकाऱ्यापारगतावपि 3 पीलुपौबिंबिका। यामूळयामोषधीभिदि अथपुष्करिणीचेभ्यासराजिन्यांजला शये ४मधुपर्णीतुगंभार्या नीसिसजोषधावपि मीनीम्रीण स्तुपल्लिंगोदुर्दुराप्रेचरखेजने 105 रक्तरेणु नुसिंदूरपलाशको आरकेपुमान् रागचूर्ण:पुमान्दतधावनेमकरध्वने रेरिहाण स्तुसिस्यान्महादेवंबरेपिच लंबकर्णःस्मृताकोठपादपेछगले पिच 7 विधारणविबेचभेदकावरणेहयोः अयवैतरणी नद्यांप्रेतानायोतुमातरि ८शरवाणिशरमुखेपापिष्टशरजीवि) नि पुमानथोशिमवरिणीरसालारत्तभेट्योः 9 नारीरत्नेमलि। कायारोमावल्यामपिस्त्रियां अथसंसरणं कीजमसंबाधच मूगतो 10 घंटापथेचसंसारेरणारंभेचकुत्रचित् समीरणः|| स्यात्पबनेपथिकेचफणिज्जके 11 हरितकर्णयोरुबूकेपलाश गणभेदयोः ॥णपंच ।।अवग्रहणमिन्येतत्यतिरोधेप्यना दरे 12 अवतारणभूतादियदेवस्त्रांचलेर्चने प्रविदारण मारख्यातंसंपराये वदारणे 13 परिभाषायांसनिंदोपालगनेनि यमेपिच उत्तोमत्तवारणस्तुप्रक्किन्नकटकुंजरे 14 क्लीवे प्रासादवीथीनांकडरक्षरतावपि मंडकपर्णीमनिष्ठाब्राह्म|| - - / - - - - men - on For Private and Personal Use Only