________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोश:३४ - D % 3D णेहेतुबंधयोश्चनपुंसकं स्त्रीयातनायांकुर्वाणोभृत्यकार कयोस्त्रिषु 43 रुपाण:खहेच्छुरिकाकर्तयोरपियोषिति क पण स्तुक्रमौसिमंदकुक्षितयोस्त्रिषु 44 क्षेपणं प्रेरणेनौका दंडजालभिदोस्त्रियों ग्रहणंस्वीकारादरकरोपरागोपलब्धि वैदिषु 45 स्याहामणीप्रधान धिपतौत्रिषुनापितेपुंसि / ग्रामीणानीलिकायास्त्रीग्रामोद्भूतेऽभिधेयवत् ४६गोको ||श्वतरेसर्पसारंगेचगणांतरे अंगुष्ठानामिकोन्मानेगोकम् // विकौषधौ 47 चरणोऽस्त्रीबहादौमूलेगोत्रेपदेपिच भ्र मणे भक्षणेचापिनपुंसकउदाहतः 48 जरणंजीरके जा ॥जीटिंगसोवलेपिच तरुणंकुलपुष्पेनारुबुकेयूनितुत्रिषु 49 तरणिधुमणोपेसिकुमारीनौकयो स्त्रिया दक्षिणोदसि णोद्भूतसरलछेदवतिषु 50 आरामेत्रिषुयज्ञादिविधिदानेदिशि स्त्रियाम् द्रविणंनद्योर्वित्तेकांचनेचपराक्रमे 51 दारुणो| रसभेदेनात्रिषुतुस्याभयावहे दुघणोमगरेपिस्यातदुहिणेचप रम्पधे 52 दर्वर्ण विष्वसद्वर्णक्लीनमैलेयरुप्ययोः दीर्वाण मष्टपणेस्यायिांवरसेपिच 53 धर्मणस्तुपुमान्तसभेट्स प्रभेट्योः धरणंमानभेटेपिधारणेधरणीभुवि 54 ध र्षणस्यात्सरिभवेरते सत्यातुधर्षिणी धरुणःसम्मतेनीरेस्त्र लॊकेपरमेष्ठिनि 55 धारणीनाडिकायांस्यारोक्तमंत्रभि द्यपिधारणांगेचयोगस्यनपुंसिस्याद्विधारणे 56 धिषण स्त्रिदशाचार्येधिषणाधियियोषिति निःश्रेणिरधिरोहिण्यांख जूरीपादपेस्त्रियाम् 57 निर्याणवारणापांगदेशेमोक्षध्वनिर्गमे|| निर्माणनिर्मितीसारेसमंजसेनपुंसकं 58 निर्वाणमस्तंगम|| नैनित्तौगजमज्नने संगमेप्यपवर्गेचप्रवणोनाचतुष्पथे 56 क्रमनिम्नमहीभागोदरप्रन्देषचत्रिषु प्रघणस्तानकुंभेस्याद| लिंदेलोहमुहरे ६.प्रमाणे नियमर्यादाशास्त्रेषसत्यवादिनि - - For Private and Personal Use Only