________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोश:३३ - - - करंडयोः 24 रणाकोणेकणेसिसमरेपुनपुंसक रेणुःस्त्री सयोधूलोपुल्लिंगसर्पटेपुन: 25 वर्णोद्विजादिशुक्लादियशोगुण|| कथासूच स्तुतौनानस्त्रियांभेदरूपाक्षरविलेपने 26 बाण स्या दोस्तनेदैत्यभेदेकेवलकांडयोः बाणातुबाणमूलेस्त्रीनीलाि ट्यांपुनईयोः 27 वीणाविद्युतिवलक्याष्णिोडवचंद्रयो। त्रिषुनायादवेमेषेवेणी केशस्यबंधने 2 नद्यादेरंतरेदेवता लेवेणुर्नपांतरे खक्सारेपिचसिस्याच्छायोमासचतुष्टये || 29 लौहादीनांचनिषकेशाणो प्रावरणांतरे श्रापक्केयवान रुलीशीर्ण तनुविशीर्णयोः 30 श्रेणिःस्त्रीपुंसयोःपंक्तौसमान|| शिल्पिसंहतो शोणकशानौश्योनाकेलोहिताश्वेनदेपुमान् 31 // त्रिषुकोकनंदलायेस्लाणुकीलेहरेपुमान् अस्त्रीधुवःथस्थूणा स्यात्सम्योस्तंभेएहस्यच ३२॥णत्रि॥अरुणोव्यक्तरोगे कैसेध्यारागेार्कसारथौ निःशब्देकपिलेकुष्ठभेदेनागुणिनि || त्रिषु 3 अरुणाऽतिविषाश्यामामंजिष्टात्रिरतासुच अर|| ॥णिन्हिमेथेनाइयोनिर्मथ्यदारुणि 34 अभीक्ष्णतुभृशेनि स्पतयुक्तक्रिययोनिषु इंद्राणीकरणंत्रीणांपौलोमासिंधुवारयो // 35 ईरिणंतूषरेशून्येपीक्षणंदर्शनेशि ऊषणमरिचेलीब कणायामूषणास्त्रियाम् 36 एषणीत्रणमार्गानुसारिण्यांच|| तुलाभिदि करुणस्तुरसेरक्षेलवायांकरुणामता 30 क तणतणभित्तभन्योःकरणंहेतुकर्मणोः वणिजादोहस्तलेपे नित्यगीतप्रभेदयोः 38 क्रियाभेदेद्रियक्षेत्रकायसंवेशनेषुच का यस्थेसाधनेक्लीवपंसिशूद्राविशो:सुते 39 कल्याणमक्षयस्व || निर्मगलेपिनसके कंकणंकरभूषायांसूत्रमंडनयोरपि 40 करेणुर्गजोषायोस्त्रियांपेसिमतंगजे कार्मणमंत्रतंत्रादि योजनेकर्मठपिच ४१काविणीपणतुर्याशेमानदंडेंचदश्यते सष्णलेकवराट्योः स्यादुन्मानस्यांशकेपिच 42 कारणंकर - Roman marwas For Private and Personal Use Only