________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोश 35 D लीप सब नेवसरणीशा - - इयत्तायांचहेतोचलीबैकत्वेप्रमातरि 61 पत्रोर्णधीतकोशे॥ येक्लीबंस्थाच्छोणके पुमान् पक्षिणोपूर्णिमायांस्यादिंग्यांशी किनीभिदि 62 आगामीवर्तमानाहर्युक्तरात्रावपिस्त्रियों प्र बेणिःस्त्रीकथावण्योःपुराणपंचलक्षणं 63 पणेपुंसित्रिषु प्रलेपूरण:पूरकेत्रिषु क्लीबंपिंडप्रभेदेचपूरणीशाल्मलिट्रमे 64 पटारंभकसूत्रेषुप्रोक्षणंसेचनेवधे वरुणस्तरुभेदेश। पश्चिमाशापतावपि 65 वरुणस्तुपुमान्तिक्ताकपाकारयो रपि क्लीबंकन्यादिवरणेवेष्टनेस्त्रीनदीभिदि 66 वारणेप्र॥ तिषेधेस्याहारणस्तुमतंगजे ब्राह्मणब्रह्मसंघातेवेदभागेन पुस 6. भूमिदेवेतुपुल्लिंग:पुंजिकापक्कयो स्त्रियाम् वा रुणीगंडदूर्वायांप्रतीचीसुरयोरपि 68 भरणीघोषकेत्रो भरणंवेतनेभृतो भ्रमणीकारुंडिकायांक्रीडाद्यायामधीशित ई. भीषणोरसेसल्लल्यांनागाढेदारुणेस्त्रिषु मसणोऽक कैशेस्निग्धेत्रिघुमायांतयोषिति 70 मत्कुणोनिर्विषाणेभेनिः॥ श्मश्रपुरुषेपिच उद्देशनालिकेरेचमार्गणोयाचकेशरे 71 याच्चान्वेषणयोःलीबंयंत्रणंरक्षणेस्मृतं बंधनेस्यान्नियमने रवण:शब्दनेखरे 72 रमणंपटोलमूलेनास्त्रिीनाथवेस्म रे रोषण:पारदेहेमपर्वणोपलयोःपुमान् 73 क्रोधनेवाच्यलिं, गःस्याद्रोहिणीकंठरुभिदि तडित्कटुंभरासोमवल्केषुलो हितागवोः 74 लवणसैंधवादीनासिंधुरक्षोभिदोरसे तय तेवाच्यलिंगःस्यान्नदीभेदहिषोःस्त्रियाम् 75 लक्षणंनान्नि चिन्हेचसारस्यांलक्षणाकचित् लक्ष्मणात्वौषधीभेदेसारस्या मपियोषिति 76 रामभ्रातरिघुसिस्यात्सश्रीकेचाभिधेयवत् / विषाणीक्षीरकाकोल्यांअजशृंग्यांचयोषिति 77 कष्टनामो षधेकीवपशुश्रृंगेभदंतयोः विपणिःपण्यवीथ्योचभवेदाय णपण्पयोः 78 शरणंगृहरक्षित्रोर्वधरक्षणयोरपि श्र|| कशस्निग्धेत्रिपूजनानिकरचनामृतं बंधनेस्यामाधवरम umaaaaaaa - - - - - - - - For Private and Personal Use Only