________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोश:३० - -me - - rama an - % 3E - - H मुंडीरिकायास्यास्त्रियामस्त्रीतमूनि रंडा मूषिकपर्याच विधवायांचयोषिति 23 रोःक्षोदेभवेत्युंसित्तेतुवाच्यलिं। ||गकः रंडातुपांसुलायास्त्रीत्रिषुहस्तादिवर्जिते 24 व्याडो॥ हिंस्त्रपशौसखंडापानगृहेमता अप्यंबुहस्तिनीवेश्याहस्ति। हस्तसुरासुच 25 शौंडोमत्तेचविख्यातःपिप्पल्यांचभवेत्रि॥ या पद्मादिसंघातेनस्त्रीस्पानोपतोपुमान् 26 // सुन्त्रि In करेंडोमधुकांशासिकारंडेषुदलाढके कूष्माध्यमायांत्री|l सिकारौचगणांतरे 27 भ्रूणांतरेश्यकोदेडेचापेनानीद तरे भुन्ययोगरुडंस्बेडमंत्रेमरकतेपिच 26 तरंडोबडि सीसूत्रबकाष्ठादिकेपवे नौकायामपिस्त्रीस्या तित्तिडीडि बचिंचयोः 29 द्राविडोदेशभिजातेसंख्याभिवेदमुरव्ययोः निर्गुडी नीलशेफाल्यांसिंधुवारद्रुमेपिच 30 प्रचंडो दुर्वहे||| घेतकरवीरेप्रतापिनि प्रकोडोनरूत्रीविटपेमूलशारखांतरेतरोत // 31 शस्तपिचंड उरेपशोरवयवेपुमान् पूत्यंडोगंधकीटेपि|| तथाजेत्वंतरेपुमान् 32 वरेडोप्यंतरेवेदीसमूहमुखरोगयोः।। वारुंडोहारपिड्यास्त्रीफणीनांराजकंपुमान् 33 नास्त्रियोसे। कपानेचमलेक्ष्ण श्रवणस्यच भेरुंडादेवताभेदयक्षिण्यंतरयो। स्त्रियां 34 भयानकेबाच्यवत्स्यान्मार्तडाकोडसूर्ययोः मा|| रुडी डेभुजंगीनामार्गेगोमयमंडले 35 वरंडा सारिकावति शालदेचयोषिति वितंडावादभेदेस्यात्क चीशाकेशिलाल्हये। 36 करवीर्यामपिस्त्रीस्याच्छिण्डोवर्हचूडयोःशरडस्तुपुमान्यू|| तेशरठेभूषणतरे 37 ॥उचतुः॥ अपोगंडस्तुबलिभेबि|| कलांगेशिशावपि अतिगडोयोगभेदेवहतुवाच्यवत् 38 चक्रवाडोद्रिभेदेस्याच्चक्रवातुमेडले जलाँडोजलाव तैपयोरेणीभुजंगमे 39 देवताड सैंदिकेयेजीमूतेचहुताशने|| अथवातहडावात्याराजगणितयोरपि 40 पछिलस्फोटि|| E : % - For Private and Personal Use Only