________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोशः 31 - तितीयाप्रताडास्ता स्त्रीपुर्णिमादानकोडमामूली कायांचवामायामपियोषिति॥ ॥इतिडांतवर्ग:गका ढोढकायोपुमानक्तःशुनितस्यचलांगुले॥ ॥ढहि॥ गूढरह सिगुह्येचनयोःसंरतेत्रिषु 1 शुढेस्थूलेनितोत्तेचप्रगाढेवलवा|| त्यपि माढिःस्त्रीपत्रपंक्तौचदैन्यस्यापिप्रकाशने 2 मूढस्तु तंत्रितेबालेराढास्त्रीश्रमशोभयोःरुढंजातेप्रसिद्धेचबादहूँ। ढप्रतिजयोः 3 व्यूढःसंहतविन्यस्तपृथुलेष्वभिधेयवत् वो| दानाभारिकेसूते शेढस्यात्सेसिंगोपतो 4 आकृष्टोडेवर्षवरे|| ततीयाप्रसतानपि घोढातितिक्षासंयुक्तेशक्तचाप्यभिधेयवत् / / ॥aत्रि॥अध्यूढारुतसापत्न्यनार्यामध्यूढईश्वरे आषाढो वतिनांदेडेमासेमलयपर्वते ई स्त्रीपूर्णिमायामालीढंपादन्या सेशितेत्रिषु उदृढं अढेस्थूलेस्यादपोढोनिकटोढयोः 7 // प्रगाढाहढयो प्रमीढोमूत्रितेघने प्ररुढोजठरेबड्मूले वारुढइत्यये 8 वस्त्रोचलेकपाटेग्नोपंजरेशंबलेपिच विll रुकुरितेजातेविगूढोगर्हितेपिच 9 गुप्तेपित्रिषुसंसूढो ढचांकुरितेत्रिषु समूढाजितेभुग्नेसद्योजातेनुएपुते 10 // ll दिचतुः॥अध्यारुढंसमारूढेभ्यधिकेचानिधेयवत् खट्दा रुढ श्रितेखरामविनीतेचवाच्यवत् 11 प्रत्यालीढंतुचर णन्यासभेदेशितेत्रिषु // इतिढोतवर्गः॥णेकम्॥णः || मान्विदेवस्याभूषणेगुणवर्जिते पानीयनिलये पीति केचिदू चुर्विपश्चितः 1 ॥णद्वि॥ अणुहिविशेषेस्यात्युंसिसूक्ष्म भिधेयवत् अणिराणिवदक्षायकीलाश्रिसीमसुद्धयोः 2 उ ष्णायीभेपुमान्दक्षाशीतयोरन्यलिंगकः कर्णामेषादिलोम्नि। 'स्यादंतरावर्तकेधूनोः 3 कर्णःपृथाज्येष्ठसुतेसुवर्णालौश्रुता वपि क्षण:पत्सिवव्यापारेषुमानेऽप्यनेहसः 4 कणाजीरक||| कुंभीरमक्षिकापिप्पलीषुच कणोऽतिसूक्ष्मेधान्योशेकाणका कैकचरुषोः ५कीर्णदत्तेचविक्षिप्तेहिंसितेप्यभिधेयवत् // || - - - - - - - For Private and Personal Use Only