________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोश:२९ - A u t oCREATETTETTPS- - - - कंडमग्न्यालयेमानभेदेदेवजलाशये कडीकमंडलोजारावण तिवत्नीसुतेपुमान् 4 पिठरेतुननादवेडीध्वनौकर्णामयेविषे|| क्ष्वेडावेशशलाकायांसिंहनादेचयोषिति 5 लोहितार्कपर्णफ॥ लेघोषपुष्पेनपुंसकम् दुरासदेचकुटिलेवाच्यलिंगप्रकीर्तितः कोड:शनीसूकरेनानपुमानंकरक्षसोः खेडोस्त्रीशकलेनेझुवि कारमणिदोषयोः 7 खेडापानांतरेभेदेगडास्यात्सुमिरवद्भिनी|| यहयोगप्रभेदेचवीथ्यंगपिटकेपिच चिन्हवीरकपोलेषुहयभूषा णबुदे गट एण्डेकुब्जेगडोमीनांतराययो: ९गुडःस्या होलकहस्तिसन्नादेशुविकारयोः गुडास्नुांचकथितागुडिका यांचयोषिति 10 गोंडःपामरजातीचरजनाभौचतरति चंडो। नातित्तिडीरक्षेयमकिंकरदैत्ययोः 11 चंडाधनहरीशंखपुष्यो त्रिष्वतिकोपने चंडीकात्यायनीदेव्याहिंस्त्रकोपनयोपितोः 12| तीब्रेपिचूडाबडभौशिरवायांबाहुभूषणे चोङपावरपोभूम्निदेश भेदेजडास्त्रियों 13 शूकशिव्याहिमगस्तमूकापजेषतुत्रिषु ता| डस्तुताडने घोषमुहिमेयतणादिषु 14 ताडोपत्रद्रुमेचाथदं॥ डोस्त्रीलगुडेपुमान् व्यूहभेदेप्रकाडेश्कोणमंथानयोरपि सैन्येकालेमानभेदेचंडांशो पारिपार्थिक दमेयमे भिमानेच ना|| डीनालेव्रणांतरे 16 शिरायांगडदूर्वायांचर्यायांकुहनस्थच त थाषाणकालेपिनीडंस्थानकुलाययोः 17 पंडापडेधियि स्त्रीस्पासांडर्नानपतौसिते पिंडोबोलेबलेसांद्रेदेहागारैकदे। शयोः 18 देहमात्रेनिवापेचगोलसिल्हकयोरपि ओडपुष्येच! पंसिस्यात्लीबमाजीवनापसोः 19 पिंडीतुपिंडीतगरेलाब) खजूरभेट्योः पीडारूपाशिरोमालापमश्रलद्रुषु 20 भाडा पात्रेवणियमूलधनभूपाश्वभूषयोः मंडःपंचांगुलेशाकभेदे| कीवंतुमस्तुनि 21 आमलपस्त्रियां मंडाल्या स्त्रियांसा|| पिच्छयोः मंडोदैत्यांतरेराहुग्रहेनामंडितेत्रिषु 2 मुंडा an - - - - - - - - For Private and Personal Use Only