________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोश:२३ Ms % E D - योषायांयूथ्यामश्वणिकस्त्रियांवणिज्यायांपुमान्बाणिज्यको चकरणोतरे 26 बाहजासत्रियेकीरेस्वयजाततिलेपिच भू मिनोनरकेंगारेसीतादल्यातुभूमिजा 21 वनजामुदप गयानामुस्तकेलीवमंबुजे सहजस्तुनिसर्गेनासहोस्थेपुनर न्यवत् 28 समजःपशुरंदेनाविपिनेतुनपुंसके सामन||| स्तुगजेसिसामोत्येपुनरन्यबत् 29 दिमजातुशचीगार्योः सिमैनाकपर्वते॥जचतुः॥अहिभुगबर्हिणेतास्पैसि|| काश्मीरजपुनः 3. कुष्टकुंकुमयोःक्कीतिविषायांतयोषिति क्षीराब्धिजंतुसामुद्रलवणेमोत्ति केपिच 31 पुमोस्तुषारकि रणेकमलायांतुयोषिति ग्रहराजोरवीचंद्रेजघन्यजःकनीय सि 32 रषलेरिजराजस्तुचंद्रनंतेगरुत्मति धर्मराजोयमे बुद्धयुधिष्ठिरतपेपुमान् 3 भरद्वाजोगुरोःपुत्रेव्याघ्राटारख्य विहेगमे भारद्वाजावनकार्यास्यानाद्रोणऋषिभेदयोः 34 | थभंगराजउक्त पक्षिविशेषचमानमरे यक्षराटपुंसि धनदेमल्लानारंगचत्वरे 35 राजराजाकुबेरेपिसार्वभौमे सुधाकरे॥ ॥जपंच॥ ॥ऋषभध्वजएषोपिशंकरेचाहे दतरे 36 मुनिभेषजमागत्यहरीतक्यांचलंघने ॥इतिजा तवर्गः॥झेके॥झोझ टीशेसुरगुरौदैत्यराजेध्वनावपि॥ झहि॥झैझाबातेतारवायोमटेपिकर्त्यतेबुधैः झंझाध्वनि विशेषेचस्यादेबुकणवर्षणे॥इतिझातवर्गः॥ जैक। जापुमान्स्याइलीवर्देसुकेवाममतावपि ज्ञोब्रह्मबुधविडू त्सुस्यादज्ञोजडमूर्खयोः 1 प्रज्ञस्तुपंडितेवाच्यलिंगोबुधौच|| योषिति राज्ञोराजप्रियायांचभार्यायांभास्करस्पच २॥संज्ञा| नामनिगायत्र्यांचेतनारवियोषितोः अर्थस्यसूचनायोचहस्ता ोरपियोपिति ३॥अत्रि // कृतज्ञःकुकुरसिमर्यादि। न्यभिधेयरत क्षेत्रज्ञआत्मनिछेकेदेवज्ञोगणकेपुमानू 4 - PM For Private and Personal Use Only