________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - - - मेदिनीकोश:२४ दैवज्ञमणिकायास्त्रीसर्वज्ञाशिवबुद्धयोः॥ इतिञातवर्ग: // ॥टैके। टापुमान्वामनेपादेनिःस्वनेपिकचिन्मतः॥ // टर्॥ि ॥अभक्केचशुष्केनाक्षीमेत्यर्थराहांतरे१ इष्टमा शंसितेपिस्यात्यूजितेप्रेयसित्रिषु सप्तततीपुमानकीवेसंस्का रिकतुकर्मणि 2 इष्टिर्मताऽभिलाषेपिसंग्रहश्लोकयागयो: कट:ोणोस्योःसुसिकिलिंजेऽतिशयेशिरे 3 समयेगजगडे चपिप्पल्यातुकटीमता कटुस्त्रीकटुरोहिण्यांलताराजिक॥ योरपि 4 नपुंसकमकार्यस्यात्युल्लिगेरसमात्रके त्रिषुतज्ञा त्सुगंध्योश्वमत्सरेपिरवरेपिच 5 कतुगहनेक कष्टरोदी नरावयोः कटःकोटेपुमानस्त्रीघटेस्त्रीयंसयोहे 6 कु.॥ टीस्याकुंभदास्याचमुरायोचित्रगुच्छके टोऽस्त्रीनिश्चले राशौलोहमुदरदंभयोः 7 मायाद्रिशेगयोस्तुछेसीरावयव|| गायत्रयोः अन्नतेचाथष्टिस्यादाकर्षेस्त्रीबुधेपुमान 8 कोसिस स्त्रीधनुषोयीसंख्याभेदप्रकर्षयो: खटोधकूपकफयोप्रा हारांतरटंकयोः 9 खाटिस्वसहेपिस्याकिणेशवरथेस्त्रियों खेटःकफेग्रामभेदेचर्मण्यस्यर्वतित्रिषु 10 अथगृष्टिःसरु सूतगवीवदरयोस्त्रियाम् घटसमाधिभेदेभशिर-कूटकुटेषुच 11 घटाएटनगोरीभघटनासुचयोषिति पृष्टिःलीघर्षणस्य विष्णुकांतासुनाकिरी 12 घोटा तुवदीपूगक्षयोरपियों पिति चश्चापिचिंडेचतिनामासनेपुमान् 13 जटाल|| ग्नकचेमूलेमांस्योप्लोपुनर्जटी जुतलीबमुच्छिष्टेसेवि तिबाच्यलिंगकं 14 झाटोनिकुंजेकोतारेणादीनांचमार्ज॥ ने तदंनपुसकोत्रेप्रतीरेतुतदीत्रिषु 15 त्वष्टापुमान्देवः॥ शिल्पितक्ष्णोरादित्यभिद्यपि अदि स्त्रीसंशयेस्वल्पेसूस्मे लाकालमानयोः 16 नोटिःस्लीकट्फलेचंचांखगेमीना। तिरेऽपिच दिष्टंदैवेपुमान्कालेदिएिपरिमाणयोः 17 - - - - Sure - - - - For Private and Personal Use Only