________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोश:२२ OGS %3D - - - - -- - - - गजःस्यात्युंसिरीढायांभोडागारेतुनस्त्रियां 8 रोजानुका कचिचायोपदहेचकलध्वनौ रिजास्याद्राह्मणक्षत्रवैश्यदेती डिजेषुना 9 हिजाभार्योहरेणीचध्वनःस्याच्लोडिकेपुमान नस्त्रियांतुपताकायारवट्ठोगेमेचिन्हयोः 10 निजस्वीयेचनि स्पेचन्युजोदर्भमयसुचिं कर्मरंगफलेकीवंकुब्जाधोमुखः॥ योस्त्रिषु 11 प्रजालोकेचसेतानेपिंजातूलहरिद्रयोः बलेकी बंबधेपुंसिव्याकुलेत्रिष्वथोमुजा 12 इयोबाहीकरेमजस्त्री शुद्धोधावके पिच रजोरणोपरागेस्यादातवेचगुणांतरे 13 // रानण्यांगुणेयोषिद्राजिस्त्रीपंक्तिलेखयोः रुजारोगेच गेथलाजस्यादाश्तंडले 14 नपुंसकमुशीरथस्त्रियां भूम्नि चाक्षते ब्रजो गोष्ठावदेषुवाजोनिःस्वनपक्षयोः 15 वेगे पुमानथकीबेघतयज्ञान्नवारिषु व्याजशाठ्यपदेशेऽथबी|| जमकरकारणे 16 हेतुतत्वाधानशुक्रेसर्जुर्वणिजि बिद्युति| स्त्रियास्वंजाविधौरुदेवजःप्रस्वेदपुत्रयोः 17 क्लीबंरक्तेः। थसंजःस्यात्सन्न संभृतेत्रिषाजत्रि॥अंडजागनार भौस्यात्सरटे हौखगेझषे 18 अंगजेरुधिरेनंगकेशपुत्र गदेषना अंबजोनिचुलेपंसिकमलेतुनपुंसकम् 19 अ सक्स्पाद्योगभेदेनारत्तेपिस्यान्नसकंम् कंबोजोहस्तिभे देषिशेरबदेशविशेषयोः 20 करजस्याद्याघनखेकरंजनख यो:पुमान् कारुजःशिल्पिनाचित्रेवामलूरेगजाके 21 को बोजोश्यांतरेसोमवल्केपुन्नागपादपे कांबोजीमाषपण्यों चवलक्षाखटिरेस्त्रिया 22 कुटजोरक्षभेदेस्यादगस्त्यद्रोण || योरपि गिरिजवनके पिस्याच्छिलाजतुनिशेलने 23 लोहे पिगिरिजागौरीमातुलंग्योश्चयोषिति जलजकमलेशंखे नीरजकुष्ठपभयोः 24 परंजस्तैलयत्रस्याच्लुरिकाफलफे नयोः बलजंगोपुरक्षेत्रेशस्यसंगरयोरपि 25 बरुजावर - - For Private and Personal Use Only