________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - - -- - - - - - - - मेदिनीकोश:२१ शिस्फुटितन्यवत् विरिचि विस्चिश्ववैकुंठेपरमेष्ठिनि 18il संकोचोमीनभेटेस्यात्वकीबंतुकंकमे सम्यकस्याहाच्य|| लिंगंतुमनोज्ञेसंगतोपिच 19 ॥चचतुः॥जलसूचिःकका बोटिमत्स्यशृंगाटयोरपि शिशुमारेचपुल्लिंगोजलोकायांतु पोरा घिति 20 मलिम्लचोमासभेदेचौरज्वलनयोःपुमान्॥ चपी च॥ रतनारीचोनारीणांसीत्कारेचशुनिस्मरे 21 इतिचीत वर्ग:॥ ॥छैकं॥छाछादनेस्त्रियांरख्यातानिर्मलेन्यवदिव्यते। In ॥छडिः ॥अछास्फटिकभल्लूकमिर्मलेवलमव्ययम् 1 आभिमुख्य थकल:स्यादनूपेतुन्नेकद्रुमे नौकोगेसिवारा ह्यांची रिकायांचयोषिति 2 स्याइरस्तवकेस्तंबहारभेदक। लापयोः पिछापूगलटाकोशमोचाशाल्मलि वेष्टके 3 भक्तः॥ संभूतमंडेचपंक्तावश्चपदामये स्त्रियांसितुलांगूलेनयोर्बह चूडयोः 4 पुछ: पश्चात्प्रदेशेस्यालांगूलेपुछमिष्यते म्लेछ पामरभेदेचपापरले पभाषणे 5 // ॥लचतः।महाकछ| स्तुपुंसिस्यात्समुद्रेचप्रचेतसि ॥इतिछांतवर्ग: जैके जोना मृत्युंजयेजन्यांतातमात्रैजनार्दने जूरवरागमनेोक्तासामाjil न्यगमनेस्त्रियाम् 1 जूराकाशसरस्वत्यांपिशाच्यांजवनेर खियाम्॥ ॥जहिः अजश्छागेहरिब्रह्मविधुरमरटपेहरे। अब्बोस्त्रीशंखेनानिचुलेधन्वन्नरोचाहिमकिरणे कीबपोः॥ थानिःस्त्रीसमभूमौचसंग्रामे 3 ऊजैस्तुकार्तिकोत्साहबले प्राणनेपिच केज:केशेविरिंचत्रकर्जपीयूषपायोः 4 // बजाकात्यायनीदेल्याङ्कजोनरकभौमयोः कल्नोरक्षपभे|| दिनान्युनेस्याहाच्यलिंगकः 5 कुंजोखियोनिकुंजेपिहनौ|| देतेपिहस्तिनां खेजाछंदःप्रभेदेनीकुटिलांघौतुवाच्यवत् 6 विजामथेप्रहस्तेऽथवजे कीटांतरेस्मृताखरीपादपेकंड्रोम जोमानेमतंगने 7 वास्तुनःस्थानभेदेपिगंजाखनौसुराग - -- - - %3 - - - - - - - - - - - For Private and Personal Use Only