________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोश:२० M % - स्यच तिलोतवर्ग:चैक।चश्चंडेशेपुमानुत्तःकच्छ| पचंद्रचौरयोः चािअर्चापूजाप्रतिमयो कचाकेशेगुरोः॥ सुते बंधेशुष्कवणेपुसिकरिण्यांतुकवा स्त्रियों काचः शिवोमणौनेत्ररोगभेदेमृदंतरे 2 कोचीस्यान्मेखलादाग्नि प्रभेदेनगरस्पच कूर्चमस्त्रीभुवोर्मध्येकठिनश्मश्रुकैतवे| 3 काँचोहीपविशेषस्यात्यक्षिपर्वतभेदयोः चर्चाचिंतास्था सकयोश्चर्चिकायांतुयोषिति 4 चंचातुनलनिर्माणेतृणनि र्मितपूरुषे चंचू स्त्रोट्यांस्त्रियासिगोनाडीकेव्यबकेश त्वकस्त्रीचमेणिवल्केचगुडत्वचिविशेषतः न्यबीचनिम्नः योनीवापामरेखामनेपिच ईप्राच्छन्दोदिशिदेशेचकालेच वाच्यलिंगकः पिचुन कुष्टभेदेचकर्षेनूलेसुरांतरे 7 मोच शोभोजने'सिमोचाशाल्मलिरंभयोः रुचिःस्त्रीदीप्तीशोभाया। मभिवंगाभिलाषयोः 8 रुकनीशोभायुतीलासुवचःकीरेव चौषधी शारीकायांचवाग्बाचभारस्यांवचनेत्रियो ९वीचिः स्वल्पतरंगेस्यादवकाशमुखेड्योः शचीद्राण्यांशतावर्यात | थास्नीकरणांतरे 10 शुचियाग्निशृंगारेश्वाषाढशुमत्रि णि ज्येष्ठेचसिधवलेहेनुपहतेत्रिषु 11 सूचीतुसीवनद्र व्येप्योगिकाभिनयांतरे॥ ॥चत्रि॥ ॥उदग्टिग्देशकाले|| पुवाच्यवत्रितयेऽव्ययं 12 कणीचीपुष्पितलतागुंजयोःशका टेक्खियां कवचोगर्दभाडेचसन्माहेपटहेपिच 13 ऋकचः॥ करपस्त्रीग्रंथिलारख्यतरौपुमान् नमुचिस्तुपुमान्दैत्यभेदे कुसुमकार्मुके 14 नाराच्येषणिकायोनालोहबाणीबहस्ति नोः प्रपंचसंचयेपिस्याहिस्तारेचप्रतारणे 15 प्रत्यग्दिन्दे| शिकालेषुवाच्यवत्रितयेऽव्ययं मरीचिर्मुनिभेदेनागभस्तावन पुंसकम् 16 मारीचोरससोभेदेककोलेयाजकडिजे मारीची देवताभेदेविपेची लिवीगयोः 17 विककक्षपणेतौनाके E - - r a - For Private and Personal Use Only