________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - मेदिनीकोश: 19 गचतुः // 52 उपरागस्तुसिस्यादाहुयस्तारकेचंद्रयोः दुर्नये ग्रहक ल्लोलेव्यसनेपिनिगयते 53 उपसर्ग:समान्त्रोगभेदोप वयोरपि कटभेगस्तुशस्यानांदस्तछेदेनपात्यते 54 // त्रभंगोपिवैधव्येस्वातंत्र्यनृपनाशयोः दीर्घाध्वगःपुमान, ऐलेख्यहारेतुभेद्यवत् 55 मल्लनागोभ्रमातंगेवात्स्या यनमुनावपि समायोगस्तुसंयोगेसमवायेप्रयोजने 56 संप्रयोगोरतेपिस्यादन्वितौकार्मणेपिच॥ ॥गपंच॥ ॥क/ थाप्रसंगोवातूलेविषवैद्येचवाच्यवत् 57 नाडीतरंगः॥ काकोलेझिंडकरतहिंडके इतिगांतवर्गः ॥पैक॥ पोचं|| टायांपर्धरनास्त्रियांतुकांचिधातयोः॥ ॥पहिः ॥अघेता व्यसनेदुःखेदुरितेचनपुंसकं 1 अर्घःपूजाविधीमूल्येप्य॥ हास्यादिजानिले अगौहस्तपुटेशस्तेप्योपोवेगेजलस्यची रवंदेपरंपरायांचतंन्टत्योपदेशयोः मघामधीचनसत्रे धान्पभेदेयथाक्रम मघोहीपोतरेमेघोमुस्ताजलदयोः मान् मोपात्रीपारलायोस्याद्धीननिष्फलयोस्त्रिषु 4 ल पुरगुरौचमनोजेनिःसारेवाच्यवली वं शीप्रेचसमागुरुणि पक्कानामौषधोतुस्त्री 5 श्लाघास्त्रियांप्रशंसायांपरिचर्या भिलाषयोः॥पत्रिः अनघोनिर्मलापापमनोजेष्षभिधेयबता 6 अमोघसफलेवाच्यवतस्त्रीपथ्याविडंगयोः उल्लायो पिश्चौरुलेदानीरोगयोस्त्रिषु 7 काचियकोचनेपिस्या-॥ च्छेमेडेमूषकेपिच निदापो ग्रीष्मकालेस्यादमस्वेदांबुनो|| रपि 8 पलिपः काचकलशेपटेणाकारगोपुरे परियोयोग भेदेस्त्रविशेषेर्गलघातयोः 9 प्रतिघःप्रतिघातेस्याक्रोधे पिपरिकीर्तितः महार्ध स्तुमहामूल्येत्रिषुस्याल्लावकेपुमा न 10 सर्वाघो गुरुभेदेचसर्वसन्नहनेपुमान् // तिची तवर्गः॥डैके॥ङपुमान्विषयेख्यातःस्पृहायांविषयः॥ marwanamum - . . - - - - - - - -- - - For Private and Personal Use Only