________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोश:१८ - - मकामार्थस्त्रिफलायांकटुत्रिके द्विस्थानायेसत्वरजस्त / मसिचेष्यते 35 तुरगी चाश्वगंधायांतुरग वित्तवाजिनो:// धारांगोगसोचतीर्थचनरांगस्तुवरंडके 36 मेहनेनद्वयोश्चा थनारंगपिमलीरसे यमजप्राणिनिविटेनागरंगद्रुमेऽपिच|| 37 निषेगसंगतेतूणेनिसर्गारुपसर्गयोः नीलगुस्यात्त || मौसिभस्मराल्यातुपोषिति 38 पत्रोगनयोर्भूर्जेपाकैरना चंदने पनगवौषधीभेदेतथैवपवनाशने 39 पूर्वगो वानरेभ केसारथौचोष्णदीधितेः पराग सुमनोरेणोधूलिस्नानीययोरपि 4|| गिरिप्रभेदेविख्यातादुपरागेचचंदने प्रयागस्तीर्थभेदेस्यायतेश। तमखाश्वयोः 41 प्रयोगकर्मणे:पिस्यात्प्रयुक्तौचनिदर्शने पता गःशलभेशालिप्रभेदेपक्षिसूर्ययोः 42 कीबंसुतेप्रियेगुस्त्रीरा|| जिकाकणयोरपि फलिन्यांकेगुसस्येचपुन्नागस्तुसितोपले 43|| जातीफलेनरश्रेष्ठेपांडुनागेगुमांतरे वरोग योनिमातंगमस्तके | गुडलचि 44 भुजेगोहोचपिगेचमातंगःश्वपचेगजे मृदेगः पटहेपोषेरतोगस्तुमहीसुते 45 कंपिल्लेस्त्रीजीवंत्यांकीब। विद्रुमधीरयोः स्थाईनहयोश्चक्रेनाच क्रांगविहंगमे 46 वातिगःपुसिभटाक्यौधातुवादिनिचान्यवत् विडंग स्त्रिष भितेस्पाकृमिघ्नेपुन्नपुंसक 47 विसर्गस्तुपुमान्दानेत्या गेचमलनिर्गमे विसर्जनीयेप्ययनभेदे पिच विभाक्सोः 48 विहंगस्तुन्निलिंगस्यादाशुगेचविहंगमे सर्वगंसलिलेली बंसर्वगःशंकरविभौ 49 संभोगस्तुपुमान्भोगेसुरते जिनशासने सारंग:पुंसिहरिणेचातकेचमतंगजे 50 शबलेनिषुहेमांगोगरुडेपरमेष्ठिनि॥ ॥गचतुः॥ // Wm स्यादपवर्गस्त्यागेमोक्षेकावसानसाफल्ये 1 // अभिषेगोनपुंलिंगःपराभवाकोशशपयेषु ईहामृग // स्तुपंसिस्पात्कोकरूपकभेदयोः 52 // // // - - For Private and Personal Use Only