________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोशः 17 pram - - - E - % 3D चपाञ्चायांमृगीतुवनितांतरे ईगोरथहलायंगेनहोस्तु तादिषु पुग्मेहस्तचतुष्केपिद्धिनामोषधे पिच 17 योगो॥ वार्थसंप्राप्तीसंगतिध्यानयुत्तिषु वपुःस्थैर्यप्रयोगेचविष्कंभादिषु भेषजे 18 विश्रब्धघातकेद्रव्योपायसन्नहनेवपिकार्मणेपिचर गोनारागेन्त्येरणक्षितौ 19 अस्त्रीत्रपुणिरागस्तुमात्सर्येलोहि तादिषु लेशादावतुरागेचगांधारादौनृपेपिच २०रोगकुष्ठोषये| व्याधौलंगस्तुसंगषिङ्गयोः लिंगचिन्हे नमानेचसारख्योक्ताक तावपि 21 शिवमूर्तिविशेषेपिमेहनेपिनपुंसक व्यंगोभेके चहीनांगेवेगंसीसकरंगयोः 22 वार्ताकेपिचकापासेभूग्नि नीरदंतरे क्लास्याच्छगलेसिसुंदरेचाभिधेयवत् २३वेगो जवेप्रवाहेचमहाकालफलेपिच शाडू कार्मुकमापिविष्णोर पिशरासने २४शुंगो वटाम्रातकयोःपर्कट्यामपिचास्त्रियाम्। श्रृंगंप्रभुत्वेशिखरेचिन्देकीडांबुयंत्रके 25 विषाणोत्कर्षयो श्वाथशृंगास्यात्कूर्चशीर्षके स्त्रीविषायांस्वर्णमीनभेदयो षभौषधी रईसर्गस्तुनिश्चयाध्यायमोहोत्साहात्मसृष्टिषु॥ull ||गत्रिः॥अयोगोविधुरेकूटेविश्लेषकठिनीयमे 27 अनेगरी मदनेनंगमाकाशमनसोरपि अपांगस्वंगहीनेस्यालेत्रोतेतिला केपिच 28 आभोगोवरुणछत्रपूर्णतायत्नयोरपि आयोगो।। | व्याप्तौगंधमाल्योपहारबोधयोः 29 आशुगोमारुतेबाणे || प्युहगंकमुकीफले उद्वेगोप्युदाहलकोहेजनोहमनेषुच 30 // उत्सर्गःसिसामान्येन्यायेचत्यागदानयोः कलिंग पूतिकरने धूम्याटेभून्निनीति 1 नयो कोटजफलेमहिलायोतुयोषि ति कालिंगो भूमिकरौिदंतावलभुजंगयोः 32 कालिंगी राजकर्कट्यांचकांगोमानसोकसि चक्रोगी कदुरोदिण्याजि ह्मगोहोचमंदगे 33 तडागो स्त्रीजलाधारविशेषेयेत्रकू टके तातगःसुद्धतातेनाजनकस्यहितेत्रिषु 34 त्रिवर्गाध||| - D - - - - - - - - - For Private and Personal Use Only