________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - - - - मेदिनीकोशः 16 लोगूलेपमित्रिषुकूरे 18 शीतमयूखश्चंद्रेघनसारेचापि पुल्लिंग: सर्वतोमुखउक्षेत्रज्ञब्रह्मणोः पुमान 19 न |सकेतुपानीयेसुरवमन्यपिस्मृतम्॥ इतिवांतवर्गः॥॥ // गैकं गौःस्वगैचबलीवरश्मौचकुलिशेपुमान् // // स्त्रीसौरमेयीहरवाणदिग्वाग्भूवमभूम्निच 1 // गरिः। अगःस्यान्भगवत्पृथ्वीघरपाट्पयोः पुमान् अंगंगाप्रती कोपाययोः पुभूचिनी कृत्ति 2 क्लीबैकवेत्वप्रधानविष्वंग वतिचोतिके इंगःस्यादन्तेजानेजेगमेगितयोरपि ३ख ग:सूर्यग्रहेदेवेमार्गणेचविहंगमे खडोगंडकगासिबु भेदेषुगंडके 4 गोगस्तुगंगासंभूतेत्रिषुभीष्मेरदेषमा || न चगस्तुशोभनेददोटेगोस्त्रीस्यात्खनित्रके वड़ भेदेचजंघायात्यागेदानेचवर्जने तुंगीनिशावर्चवयोःपुन्ना गनगयोपुमानू 6 उन्नतेत्रिषदगोमानील्योस्त्रीदुर्गमेत्रि|| खु नागनपुंसकरंगेसीसकेकरणातरे नाग पन्नग मातंगक्रूराचारितोयदे नागकेसरपुन्नागनागदंतकमु॥ स्तके 8 देहानिलप्रभेदेचश्रेष्ठस्यादुत्तरस्थितः पिंगा |गोरोचनाहिएनालिकाचंडिकासुच पिंगीशम्यापिशंगे नाबालकेतुनपुंसकं पूगरतकमुकेरेदेफलसारे भिधेयत् त् 10 नदीभेदमलप्वांस्त्रीभंगोजयविपर्यये भेदोगतरंगे| भंगासस्यौतरेस्त्रिया 11 भंगश्रीयोनिवीर्येच्छाज्ञानवैराग्या! कीर्तिषु माहात्म्यैश्चर्ययत्नेषधर्मेमोक्षेचनारवो 12 भागो। रुपाईके भाग्य कदेशयो गुःपुमान् मुनौहरेतटेशुक्रे,गो॥ धूम्याटपिंगयोः 13 मधुव्रतेभंगराजेपुसिभंगीगडत्वचि भोगसुखधनेचाहे शरीरफणयोरपि 14 पालनेव्यवहारे। चयोषिदादिभृतानपि मार्गोमगमदेमासप्रभेदेऽन्वेषणाव // नोः 15 मृगः पशोकरेंगेचकरिनक्षत्रभेदयोः अन्वेषणे॥ - - me - For Private and Personal Use Only