________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेकार्थध्वनि॥८॥ -- - शारदस्तशरत्काल स्यादप्रष्टस्तशारदः।।उपन्हरंरहस्यानंस मीपस्यादुपहरम्॥२॥प्रस्वेदोपिनिदाघस्यान्निदाघोग्रीष्मत च्यते।कश्मलेःस्मात्पिशाचेपिकश्मलोमोहउच्यते॥३०केतु फेहविशेषश्वध्वजेचैवउदाहृतः॥अवज्ञाकथ्यतेरीदारीढागति | पीष्यते॥३१॥वईनंछेदनप्रोक्तंवर्द्धनंवृद्धिरुच्यते॥कशेसः॥ कन्जलेकन्देपृष्ठस्यास्तिकशेरुका॥३२॥निवातमाश्रयविर न्यादभिन्नकवचंतथाकीनाशश्वकपईस्याकीनाशौयम वर्षको॥३३॥नागोरक्षविशेष-स्यान्नागौवारणपन्नगौदलं संघकुलंगोत्रंशरीरंकुलमुच्यते॥पूग:पूगीफलंमोक्तंतथापूगः कदंबकम्॥ज्ञेयासमनसोदेवाःकसमानिसज्जना:॥३४॥ कसमपुष्यमित्याःकुसुमरजउच्यते॥धवःपतिर्धवोमोर क्षजातिर्धवोमतः॥३॥त्र्यम्बकस्ताम्रधातुस्यान्यंबकश्चम|| हेश्वरः॥शिफाशेफालिकातेयाशिफाशशरवाशिफाजटा॥३६॥ पुण्यंसुविहितंकर्मयवित्रपुण्यमेवचखलोनीचःखलोराशिः रखलःपिण्याकरवच॥३॥शालाश्लाघाशिलाशालाशालाशा || खाचवेश्मनिरामाल्पमालाशिरोमाल्यंमाल्यमालउदाहतः॥३॥ राढादेशविशेषश्वराढाशोभाविधीयतेापलंमासंपल्मानंपलो मूर्ख-पलंतुला॥३॥आलिसहचरीनेयापंक्तिरालिरुदाहृतः ॥दलमईन्दलंपत्रंदलंहस्सादिसाधनम्॥४०॥आजिःस्यात्म मभूभाग:संग्रामोप्याजिरुच्यतेमप्रतिज्ञासंगरोनेयःसंग्रामः संगरोमतः॥४१॥उलूकःपुरुहतःस्यात्रुहूतःपुरन्दरः॥मा|| तकेगजरेकुन्तेमृत्यस्पान्मरणपिच॥४॥शेषाविद्यत्यविश पाशंपाशंखध्वनिर्मतःउपर्यभोधरेवणेविदुरविपश्चितः॥ ४३॥निस्तात्रभिधेयेोधनेप्रोक्तःप्रयोजनाकतोक्रोधेतथा दैन्येमन्युशब्दंप्रचक्षते॥४॥बहलाकृत्तिकायागावश्व बहलामताप्रावबंधनमित्युक्तंप्राध्ध पकेचरिभिः॥४५॥ - - - - - - - - -- ma For Private and Personal Use Only