________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेकार्यध्वनि r - mananee हरिण पांडुरौवर्णःशारंगोहरिणामतः॥करटःकानरोज्ञेय कर, टोध्यांक्षउच्यते॥४६॥कर्करैदुःस्मृतीगृधःकर्करेटुरमर्षणः। | सौधावयवविज्ञानगमनेषकलामना॥४॥तुपारःसुद्रपाषा णस्तुषारःशीत उच्यते।अमृतवारिविजयंदेवभोज्यतथा // मृतम्॥४ाकुन्त्याभूमिसमारख्याताकुन्त्यान्तकदम्बकंगा पणेक्षेकितवेनेटुरोरतिस्मृतः॥पादीतोदृष्टीचतारा||| सुज्योति-शब्दोविधीयतारोगातोभाग्यमूढाल्पामंदात्रोकार विचक्षणः॥५॥शास्त्रेप्रमाणमिच्छंतिस्थितौदेतोचकोविदाः॥ मणिकलंक्षरोतेयोमणिकोमणिरुच्यते॥५१॥विषपानीयमि त्युक्तविषमप्यंतरोरगावाजमन्नंगरुद्वाजोवानपीयूषमिष्य ते॥२॥जोगोठंब्रजोमा!ब्रजसंघोब्रजोगणम्॥वीर्यशुक्र बलेवीर्यवीर्यवीजमुदाहृतम्॥५॥नक्षत्रस्यमघानामकुन्द स्यकलिकामधाराद्विजिन्ह-सूचको योडिजिव्हस्तभुजंगमः। ५४॥विज्ञेयंशयनंशय्याशय्यापुस्तकसंचयः।तरसमासमारल्या तंतरसंबलमुच्यते॥५॥वारुणीमदिरानेयापविमादिकवा रुणी।मन्दुरावानिशालास्यादावासोपिचमंदुरः॥५६॥सुन्तःशि क्षितोमत्येसुनृसत्यवचः॥कीकसोवानरोभियु-कार्ति वंचा स्थिकीकसम्॥५॥रोमंथः स्यात्यशूगारेरोमन्याकीटवर्तनम्। हरिद्रारजनीप्रोक्तारजनीचविभावरी॥५॥परिघ-परिघातःस्या सरिघोदंडउच्यते॥धरापृथिवीधराधाराधरःशैलोधराकृतिः॥ मूलेकन्दःकिलेकन्दम्कंदोगारिदउच्यतेमकरोहस्तःकरोरश्मिः करस्कर्षकवेतनम्॥५॥ईहेदुंदुभिरक्षेचदुन्दुभि स्यात्तयानकः॥ प्रोक्तविपिनमुद्यानमुद्यानंगमनस्मृतम्॥६॥वईनीचधरीज्ञेया। वईनीतणकर्चिकागवंकमरुधिरंशयंरुधिरक्षतजेरमतमा नंदन:सज्जन पुत्रोनंदनंसर्गवाटिकामानसचित्तमित्युक्तंमान सत्रैदसंसरः॥६शाधावनंशोधनंत्रोक्तंभावनंशीप्रवर्तनम्। - - For Private and Personal Use Only