________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेकार्थध्वनि॥७॥ - . - .-.. - - - - % 3D - - - तुकदलीमता॥१०॥रक्षभेदेकरीरस्यात्घटेबंशांकुरेपिचा देहे|| दारेषुकेदारेक्षेत्रोचकीर्त्यते॥१॥नि'हो निर्गतापीड़ानि यासहगरभूमि अविशब्दोरवीमेषेपर्वतेपिनिगद्यते॥१२॥ गपर्वतदैत्येषुनिकरेपिचसम्बरसाधनोधनेचदर्भचगव्हरेगह नेपिच॥१३॥न्यायेतुल्येविधीकालेवित्तेदण्डेचकल्पवाक्॥आ त्मेतिब्रह्मवाग्देहेमनोयत्नतिष्वपि॥१४॥पर्याप्तौशिक्षितेपुर ण्येक्षेमेचकुशलध्वनिः।प्रत्ययःशपथेछिद्रविश्वासेसत्यहेतु खु॥१॥पटापश्मपरित्राणेक्रयवस्तुप्रतिष्ठयोः।दोषेचापगमे दण्डेस्यादत्ययतितिः॥१६॥प्रभावतेजसिस्थानधामशब्दों निगद्यते॥ज्ञातावात्मनिचात्मीयेधनेस्वाख्याप्रवर्तते॥ चूडारख्यामृतयंत्रायोच्चानामायोत्कटारिषुपरिच्छेदेप्रमाणे चमात्रारल्यापरिकीर्तितापपाडाव'चपानीयेभूमौवाकप सरेमता।साधुसत्वाप्रसस्येषुश्रेष्ठेसदितिचध्वनिः॥१॥प्रधा|| नेराजलिंगेचककुदारल्याप्रकीर्तितापमंडनयोनिष्कोनिकोदीना ररुक्मयोः॥२०॥युयुत्मोत्सद्धयोरंकःस्यादंकेलेख्यलक्ष्म ॥विशिरस्केनरेनीरेकवंधारेवचरेपिच॥२१॥मेरौक्षविशे षेचवंशशब्दस्तुकार्मुके|अक्षिरोमस्मृतंवर्मवममार्ग: कीर्तितः॥२२॥वर्षदेहप्रमाणेस्यावर्भदेहश्वकथ्यते।दाया दोवान्धव-प्रोक्तोदायोदस्तनयोमतः।।शविग्रहःसमरेभेटे विग्रहोवपुरुच्यते॥प्रकोष्ठ कूपरस्याधःप्रकोष्ठोद्वारकोछके, प्रोक्तवितानमुलोचवितानाशून्यउच्यतेगसतीदाक्षायिणी देवीसुचरित्रावलासती॥२५॥वधू रीवधू र्यावधू-पुत्रव धूरपिारक्षःकशिपुराख्यातःपावार-कशिपमतः॥२६॥आड म्वरोगनारावस्तूर्यनादनकथ्यतेकपोहरजटाजूट स्यात्क पर्दस्तुकामिनीतूवरोनिविषाणोमोर्निस्त्रीशस्तूवरस्पुमा|| न्॥पापीयांसोनिशंसा:स्युर्निशंसाबन्दिनस्मृताः॥२८॥ NON sam - - o - --- - - - - - - ------ PawaamaanamamerammmummenterstomewomanamamiNAmarwarmeramawaa - n wa -- - - e nmani - For Private and Personal Use Only