________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेकार्थध्वनि - - -- - comme - - 3 - 3- - maav - मृगपंगवः॥३॥शृङ्गप्रधानमिच्छतिशृंगश्वशिखरंविदुरी शृंगंविषाणमित्याहःशब्दकोशविचक्षणाराकांतारंकाननं प्रोक्तंकांतारःपाकशासनःदिक्षभेदश्वकांतार कांतारोदर्भरो || दरः॥५॥करणकारणं विद्यातछत्रकरण मिष्यते॥करणोजार निभेदनस्यात्करणानीन्द्रियाणिचावास्यामारात्रिषितस्यामा स्यामास्त्रीमुग्धयौवनागस्यामाप्रियंगारव्यातास्यामास्वाह दारिकागरासारंगश्वातकारल्यातःसारंग:कुंजरोमतगसारे।। गोभ्रमरोज्ञेयःसारंगोहरिणामतः॥८॥सारंग:पातकोशेय:सा रंगोवैष्णवंधत्तुः॥सारंगःपर्वतश्चापिसारंगोदीपउच्यते॥ शुभासुधाशुभासत्यानुदीक्षीरंशुभामत।शुभश्रेयःशुभाशोभा शुभारख्याताहरीतकी॥१०॥गुरुपितागुरुज्येष्ठोगुरुःसुरपुरो|| हितःादुर्भरोपिगुरु-प्रोक्तोगुरु-शिष्याभिषेचकः॥१॥वाल्हीका हिंगुराख्यातंवाल्हीकंदुकुममतम्॥वाल्हीकंस्याज्जनपदोवा दीकाश्चाश्वजातयः॥२॥वर्जूरःफलभेदःस्थातवरंरजतंमत मगरवरसुद्रजाति:स्यालरोग्रहणाधिपः॥१०३॥पुण्डरीकः स्मृतोव्याघ्रःपुण्डरीकाकमण्डलुः॥पुण्डरीकःमितोवर्णः पुण्डरी कंसरोरुहम्हाति श्रीकाश्मीराम्नायेमहासपणकविरचितेने कार्थध्वनिमंजर्याश्लोकाधिकारस्समाप्तः॥अटेदारेषशय्या|| यांतल्पशब्दोविधीयतेगतारास्वग्नौगृहेस्थानेधिष्म्यमातुर्मति षिणः॥५॥तटोवप्रःपितारोवर केदारइत्यपिशव्याल सोवि व्यालोज्यालोतेयश्चतुःपथः॥दामोचाशाल्मलिरारख्यातामो तुकदलीमवागकक्षातुभवनान्तर्भूमेखलागजरज्जासे क्षेपेभक्तशिक्थेचतुच्छधानेपुलाकवाक्॥पसेगुरुतिमासा पक्षशब्दोनिगद्यतेगमास्थापादेविभुग्नाशुल्केनुपदते शुचिःशक्रेपिवर्षकमेपेमत्तनामेघनापन: अभिरल्यति॥ समारल्यावाकीर्तीकांतौचनामनिरम्भादेवाइन्नाप्रोक्तारंभा|| antan 1 H omen - R emmmmmmmmmmm mammelan - For Private and Personal Use Only