________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेकार्थध्वनि 2 मला DEMAN DISHA पर्यन्येरानिगीर्वाणेन्यवहरिभर्तरिमूर्खेवालेजिगीषौचदे। नोक्तिनरिकष्टिनीसामूििवत्तेजलेकायेसुखेब्रह्मणिमारुतेगा कामेकालेसवर्णेचकशब्दोद्रविणेध्वनौ॥२०॥तूर्यास्येश्रीफले पदोकुंज्नरागकरेरिनिराद्वीपेतीर्थनिमित्तेचविशिष्टपुष्कर ध्वनि |सारसोजलंरसोहोरस:शृद्धारपूर्वकारसःसालनिर्यासः॥ पारदोपिरसोविष॥२२॥क्षीरेपुष्परसेतोयेमद्यमण्डपतेसजि!! सप्तस्वर्थषकीलालंप्रवदंतिमनीषिणः॥२३॥तिलपिष्टेमलेमोसे। जम्बालेकोमलेश्मनि॥शवेक्षीरेवलेपाक्षाःपललंपरिचक्षते॥२४॥ जोवेराज्ञिविधौधर्ममतपस्तिनितुरंगमे।शीतेपक्षिविशेषेचहेस शब्दोहरेपिचा२५॥हयपुच्छध्वपुण्डेशैलेसिगुणाधिकाविषे| धामनिभूषायांललामेतिबुधैर्मत॥२६॥वसुसूर्योवसुर्देवोवसुवा दिवसहीवसरत्नंवरूद्रव्यवसवोटोध्रवादयः॥२७॥अक्ष राणिस्मतावर्णावर्णाश्वेतादपोगुणा:॥वोवाद्यगुणोगाथावर्णा गेयाहिजादयः॥२८॥वर्णोगुणाक्षरजस मुलादिब्राह्मणादिषुाव पुस्ततोकथायांचवर्णःस्याद्रूपभेट्योः॥२॥शुकोवर्णोतुनो नामपाडवोप्यर्जुनोमतः॥अर्जुनस्राणजातिस्यादर्जुन: ककभो| द्रमः॥३०॥वलिस्त्रिमध्यभागोभिर्वलिवर्भजराकृतिभावलिःपूजो॥ पहारःस्माइलिनवसत्तमः॥३॥ब्रणस्यावरणेपट्टापट्टोभूहि ताक्षरमवीरदीक्षास्मृतःपट्टापट्टःस्पादपिचासनम्॥३॥रंधेव| स्त्रेविनामध्येव्यवधानेन्तरात्मनिरावहिोगेवकाशेचविशेषेव // सरेन्तरम्॥३॥अरिष्टगृहमित्युक्तमरितोषभासुरः॥काकनिर म्वावरिशेअरिष्टंक्षेममीरित॥३४॥मंडलंभूमिभागमंडलंश परमासुतः॥मंडलंच लंप्रोक्तंसंघातोमंडलंमतं॥३॥देट्रियंकेब लंपोलेकम्बलोरोमजःपटकम्बलंतुगवांसास्नाकंबलेकेबल विदुः॥३६॥कुंतलोदेशपर्याय:कुंतल केशवाचकः॥कुंतलसूत्रधार चक्तहस्तोपितल ॥३ामणिलिंगाग्रिमोभागोमणि-त्रोक्तोभग| - - - - womance - For Private and Personal Use Only