________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेकार्थध्वनि mmmmmmmmmam me CE / श्रीगणेशायनमः॥शुवर्णमनेकार्थशब्दमौक्तिक मुनमम्॥ | ठेकर्वतुविदास प्रधानादिवानिशं॥॥शब्दाम्भोधिर्यतोनेतो| कतोव्यारल्याप्रवर्ततास्वानुबोधैकमानायतस्मैवागात्मनेनमः॥ | ॥२॥सरस्वत्या प्रसादेनकविर्बभ्रातियत्सदम्॥प्रसिद्धमप्रसि। वातत्रमाणंचसापुच॥३॥शिवशर्वशिक्ःशुल्क शिवःकाल: शिवपशुशाशिवागौरीशिवाकोष्ट्रीशिवश्रेयाशिवाभयाmemil गौरीशिवप्रियाप्रोक्तागोरीगोरोचनामता॥गौरीस्यादप्रसूतार) स्त्रीगौरीशुदोभयान्तया॥हरिरिंद्रोदर्भािनहरिविष्णुहरि! मरुत्ाहरि सिंहोहरिर्भकोहरिजीहरिस्कपिशवाहरिरंशु दीर रुईरिस्सोमोहरमहरिस्शुक्रोहरिःसर्पा:स्वर्णव हिरि-स्मृतः॥७॥दिग्दशिदिधीतिस्वर्गावजवाग्वाणवारिषु॥॥ भूमीपशौचगोशब्दोविनिर्दशसुस्मृतः।रामधुमयमधुसौ मधुपुष्परसंविदुः मधुस्योग चैत्रोमधूफोपिमधुर्मतः र सदावेश्यानटीरुद्राक्षादास्थान्मधुमक्षिकामसहिष्णुर्नरः। द्रासद्रास्यात्कंटकारिका॥१०॥वाहोयुग्मंघनेवा प्रवाहो वाहाच्यते। वाहोमाया विशेषश्ववाहोवाहरितिस्मृतम्॥११ इष्टकादिचयोहारोहारोमुक्तागण:स्मृतःहारोमणिविशेषश्य हारोरजतउच्यते॥१२॥आत्माभावोमनोभावोभावःसत्ताभयो पिचाभावःपूज्यात्मकोलोको पदार्थोभाव उच्यते॥१३॥दया कन्यासमारख्याताकुथःस्पात्कारकम्बलः।कुथ कुश कुथः / कीट-पातश्नायीहिजःथः॥१४॥कशेकालेतिलेच्छागेकम्बल सलिलेम्बरे दौहित्रखडपावेग्नौकुतुपारख्यापवर्ततेवाणे वाचिपशोभूमौदिशिरश्मौजलेक्षिणियस्वर्गेमातरिवनेग्नोसु.॥ खेसत्येचगोध्यनिः॥१६॥स्वर्गरसेचक्नेरवलीवईचगौतमा॥ नास्त्रियांनयन दिग्भागमातृवाग्भूजलेषुवमाश्रियायशसिसौर) भाग्येयोनीकांतीमहिनिचासूसेताविशेषेचशशांकेवभगम्युतिः 40 Anemamreme - - - - - - For Private and Personal Use Only