________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेकार्थध्वनि 3 Ane m amaeemappamummaamanand -- - - - - - dantara - ध्वजामणि कूपसुखंज्ञेयंपारागादिकोमणिः॥८ातंत्रशाला स्त्रकलेतंत्रतंत्रसिट्रौषधीक्रियागतंत्रसुखंबलंतत्रंतप वनसाधन॥३॥नेत्रवस्त्रविशेषचनेत्रंचक्षुरुदाहृतापरिवर्त राणोनेत्रोने-कस्तूरिकामृगः॥४०॥वातादिप्रकृतिर्धातु तुद्दे हरसादिकमा क्रियाभावःस्मृतोधातुर्धातुःशैलोपलोद्भवः॥४१॥ सुधाप्रासादभाग्द्रन्यसुधाविद्युत्सवामृतम्।सुधैक भोजनंज्ञेयंस धाधात्रीसुधास्तुही॥४२॥कोडोवाणस्तुलाकाण्डःकाण्डःसंघात दृष्यताकोडकालोवलंकोडकोडमूलंत रोरपि॥४ावेलाकाल विशेष:स्पाइलासिंधुजलागतिःविलासेवाडुलीच्छेदेवलाद्रोण्या न्तरेध्वनिः॥४४॥उत्सवेचप्रकोष्ठेचमुहर्तनियमेतथाकालश ब्दोव्यवस्थायांसमयेपिनिगद्यते॥४ाचूगोभीरुईिजोभ्रूणोनी जोगर्भाशय स्त्रियाः॥भ्रूणोरुजःशिशत्रूणोणोविकलउच्य || ते॥४॥अहित्यविशे षस्यात्सूर्योप्यहिरहिध्वजाभुजङ्गोहिः। समारल्यातःसिंहिकासूनरप्यहिः॥४॥व्यालोहि स्वापदोव्याः लोव्यालास्यात्कुटिलस्करी॥प्रमोदवानरोज्यालोव्यालोबालउ राहतः॥४॥शब्दादिविषयाःपेचप्रसिडाइन्द्रसंज्ञयागश्रेष्टइन्द्रः॥ समाख्यातोदेवरादइन्द्रउच्यते॥४ापयखिन्य निधेनुर्धेनुः | कुंजरकामिनी॥असिपुत्रोमताधेनुर्धेनुत्तिःशिवकरी॥५॥ // धर्मोपोरष श्रेष्ठरोगौर्महिषोरषः॥रपोवलंषःकामोरव जोवृषउच्यते॥१॥योगोयुक्तिविशेष:स्यासंयोगोयोगउच्यते।। योगवागामिकोलाभासमाधिोगप्यते॥५२॥शलिमखःश लिगशलिर्भूड शालिनदः॥शलिःसर्पविशेषश्वशलि कलिरु दाहृतः॥३॥सीतालक्ष्मीरुमासीतासीतासस्याधिदेवता॥सीतार शीरध्वजापत्यंसीतामन्दाकिनीमता॥५४॥सीताचालकनंदान चसर्भद्राच्युता कमाताप्रयागादीनांप्रवाहानांगयानामप्रकी र्तितम्॥५५॥भादिश्यात्रियोनाभिर्नाभिश्चकस्यपिण्डिका / - - - - - - - % - - -- - - % D - For Private and Personal Use Only