________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - % 3D - - - मेदिनीकोशः१३० स्यादपरुष्टार्थेवर्जनार्थवियोगयोः॥४६॥विपर्ययेचविकृतीचौ ये निर्देशहर्षयोः॥अपिसभावनाप्रश्नशंकागर्दासमुच्चये तथा युक्तपदार्थेपिकामकारक्रियासुचाउपस्यादधिकार्थच हीनार्थासन्नयोरपि॥४८॥भद्धिः ॥अभीयंभूतकथनेचाभि|| मुख्याभिलावयोः।मैक।मावारणेविकल्पचरमातीतेपादपूर|| णास्यान्मंगलेपररुता ।महिः॥ वमोतिकसहार्थयोः आमज्ञाननिश्चयेस्मृत्योरुमरोगीकृतावपि५॥प्रोपिस्या दमरुषाक्तीपृछायामोमपक्रमे।प्रणवेचाप्युपगमेचापाहतो॥ चमंगले॥५१॥कम्पादपूरणेतोयेमस्तकेचसुखेऽपिचाकिम् // कुत्सायांवितर्केचनिषेधप्रश्नयोरपि।किमुसंभावनायो॥ स्यातविमर्शचापिदृश्यते॥नामकोपेभ्युपगमेविस्मयेस्मरणे पिच॥५३॥संभाव्यकुत्साप्राकाश्यविकल्पेपिचदश्यते।शम्। कल्याणेसुखेसमतुशोभनार्थसमर्थयोः ॥५४॥संगार्थेचत्र हृष्टार्थसामिनिंदार्धयोर्मतंगदम् रुषोक्तावनुनयेहमस्मृता वयपाकृतौ॥५॥अर्थप्रश्नेऽभ्यनुज्ञायांदम् स्यात्रभरि तर्कयो।मत्रिः॥अलम्भूषणपर्याप्तिवारणेषुनिरर्थके।५|| शक्तावेवमप्रकारेस्मादंगीकारेवधारणे॥अर्थप्रश्नपरकताव पमापुच्छयोरपि॥५॥कथमहर्षचगर्हायोप्रकारार्थचसंभ्र मापनेसंभावनायोचकाममचानुमतौस्मृतं॥५॥प्रवाशे॥ चाप्यसूयायांतथानुगमनेपिचाजोषमसुखेप्रशंसायांतूष्णी|| लंघनयोरपि॥रानूनम्तुनिवितेतर्केरभरणेवास्यपूरण। परमनियोगेक्षेपेचप्राध्वमूनर्मानुकूलयोः॥६॥सत्यम् // श्वेऽभ्युपगमे।मचतुः॥विश्यमनिस्यप्रयत्नयोः।अभीर क्ष्णम्मुहरातेशीघ्रप्रकर्षयारमि॥६॥इदानीम्वाक्यमा पायांसप्रत्यचदृश्यतातहिनम्दिनमध्येस्पोतथैवेतिया ॥सरेगासांमतंचाधुनार्येस्मोचितार्थेवरश्यते। यद्धिमान - - - - - - - - -- - - - - For Private and Personal Use Only