________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोश:१२९ -- - - - -- - - - - - - - - - - - - - - - - - - - - - - -- - - - - - - %3 तर्कयोः॥विकल्पेतिशयेपिस्यात्तावन्मानेवधारणे॥२९॥संभ्र। मेचपरि देतथाकााधिकारयोः पश्यतस्याप्रशंसायोनि स्मयेचनिगद्यते॥३०॥पश्वात्प्रतीच्या परमेष्यधिकारेपिदृश्य ते।यहतप्रश्नेवित:चयावतकाकार्यवधारणे॥३१॥प्रशंसा योपरिछेदैमानाधिकारसंभ्रमपक्षातरेचाश्चतस्यानात्मप्रच मंगले ३२.पुराकल्पेसदार्थचयनरथैचरश्य तमिलतसहकनारेस्या तसाक्षात्प्रत्यक्षतुल्ययोः // 33 // तचतुः॥अहोबंतानुकंपायो खेदेसंबोधनेपिच॥पुरस्तातप्रथमेशच्यामयतोर्थपुरार्थयोः |॥३४॥थतिः॥अथाथोसंशयस्यातामधिकारेचमंगले।वि कल्यानंतरप्रश्नकालन्यारंभसमुच्चये॥३॥तथाभ्युपगमेष्ट प्रतिवाक्येसमुच्चयासदृशेनिश्चपिस्याद्यथातुल्यार्थभान योः॥३६॥प्रशंसायांथावंध्ये निष्कारणे॥थात्र त्यापुनः वितथेचापरायचसर्वथाहेतुबादयोः॥३०॥ दद्धिः। उत्धकाill शेविभागेचप्राबल्या स्वास्थ्यशक्ति प्राधान्येबंधने भाषेमो क्षेलाभोर्व कर्मणोः॥३॥यत्गहहत्त्ववधुत्वोटिगह वि // कल्पयोः॥धतिः॥अधिस्यादधिकारेचापीशरेचनिगद्यते // 30 // नैकम्॥नस्यानिषेधोपमयोर्निनिवेशभूशर्थयोः॥ नित्यार्थसशयक्षेपकौशलोपरमेसुच॥॥सामीप्याश्रयदा नेषुमोक्षांतर्भावबंधने।राश्ययोभावनिन्यासेनुवितापमा नयोः॥४॥विकल्पानुनयातीतेप्रमहेत्वपदेशमा नदी अनुहीनेसहार्थेचपश्वासादृश्ययोरपि। लक्षणेस्थंभूता। रिल्यानभागवीप्सास्वनुक्रमे।आयामेचसमीपेचकिनुप्रश्न वितर्कयो॥४३॥चनविस्मयेसाकोननशब्दोविनियो l नुपरस्ताधिकारेचसंभ्रमे॥४॥आमंत्रणेप्यनुनयेत्र भानुज्ञावधारणे॥नानाशब्दोविनापितथानेकोभयार्थयोः॥॥ ॥४॥स्थानेतुकरणार्थस्यायुक्तसादृश्ययोरपियहि अपll % 3D - indamamal mmenu m an - me II - - For Private and Personal Use Only