________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनीकोश:१३१ - - - - - यिप्रश्नानुनय योस्तथासंबोधनेपिच॥३॥जयेक्रोधविषा|| देचसंभ्रमेस्मरणेपिचादिश्याहर्षेमंगलेचपश्यशन्दस्तुविस्मा याप्रशंसायामपितथा।यत्रिः॥समयोतिकमध्ययोः। रेकम्॥प्रकर्षगताद्यर्थे ।रलिलाप्य रेप्रारूत्यसूययोग६५ उरीचाप्युभौशन्दोविस्तारेंगीतावपि॥दर्निषेधेच्दष्टेचनि निर्णयनिषेधयोग६६परिस्यात्सर्वतोभाववर्जनेव्याधिशेष || योः॥इत्यंभूतारल्यानभागवीसालिंगनलक्षणे॥शादोषारल्या नेनिरसनेपूजान्यात्योश्वभूषणे॥पराविमोक्षप्राधान्यप्रातिलान्ये धर्षण॥आभिमुख्यभृशार्थेचविक्रमेचगतोषधेशपु॥ राणेनिकटेप्रबंधातीतभाविपुगास्वनेत्यज्योम्निनाकेचागर॥ त्रिः॥प्यतःस्वीकारमध्ययोः॥अंतरापिविनार्थस्यान्मध्या| निकदार्थयोः॥७॥उरर्यरर्य्यररीचविस्तारेंगीकृतोत्रयान|| किनिषेधोपमयोःप्रादुरपाकाश्यइष्यते॥७॥संभाव्येचप्ररत्तो। चपुनरत्रथमेमतम्॥अधिकारेचभेदेचतथापक्षातरेपिच॥७२॥|| लहिः॥किलशब्दस्तुवार्तायांसंभाव्यानुशयार्थयोः खलुर स्याहाक्यभूषायांजिज्ञासायांचसांत्वने॥७३॥वीसामाननिषे धेषुपूरणेपदवाक्ययोः वैकमावास्याद्विकल्पोपमयोर्वित पादपूरणे॥७॥समुच्चयेचविश्रभेनानार्थातीतयोरपिशवि निग्रहेनियोगेचतथैवपदपूरणे॥७॥निश्वयेसहनेहेतावव्याप्ति विनियोगयोः।इषदर्थपरिभवेयुद्धावलंबनेपिच॥७६॥ विज्ञाने वहिः॥ थेवचोपम्येनियोगेवाक्यपूरणे॥अवधारणेचचारनि योगेचविनिग्रहे॥७॥षतिः॥ उषारात्रौतदंतेचदोषारात्रीच|| तन्मुखे।मेसशीप्रेभूशार्थेनापत्रिः॥निकषांतिकमध्ययोः। ७८॥सैकमासपूजायांभूशार्थानुमतिकसमृद्धिषु।सद्धिः। आरमारणेपाकरणकोपसंतापयोरपि॥७९॥ईदखभावनेको पेनिनिबंधेचनिश्यासाकल्यातीतयो स्तुसंबोधनविषादयो / - - For Private and Personal Use Only