________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - - - - - - - - - - - - - - मेदिनीकोशः१२६ दिंडोत्सलामुगपर्णीकुमारीपृथिवीषुचासिंह कंठीरवेराशौसत्त मिचोत्तरस्थितः॥१॥सिंहीतुकेटकार्यास्याहार्ताकौवासकेपि च॥स्नेहास्यात्युसितैलादिरसट्रव्येचसौहृदे॥१२॥ हरिः॥ त्यूहोनीलिकायांत्रीकालकंठखगेपुमान्॥आग्रहानुग्रहा सत्यौराक्रमेग्रहणेपिच॥१३॥ आरोहस्त्ववरोहेचवरारोहा कटाबपिआरोहणेगनारोहेदीर्घत्वेचसमुच्छ्रये॥४गउत्सा हस्तूद्यमेसूत्रेकटाहाकूर्मकर्परेगद्दीपस्यचप्रभेदेस्यात्तैलादेः पाकभाजने॥१५॥जायमानविषाणाग्रमहिषीशावकेपिचाका लहंयुद्धकालेनाखड़कोशेचमंडने॥१६॥दात्यूहेस्तुपुमान कालकेठचातकपक्षिणोः॥निग्रहो भर्त्सनेपिस्यान्मर्यादायों चबंधने॥१७॥नियूहःशिरवरेगनिर्यासेनागदंतिके निरू, होवस्तिभेदेस्यादहशून्येचनिश्चिते॥१८॥पयाहस्तुतुलासू रिषादिप्रग्रहेपिच पटहोनासमारंभेआनकेसन्नसके| ॥६॥प्रवह स्तुबहिर्यात्रामातरिश्वप्रभेदयोः॥ प्रग्रह स्तु|| तुलासूत्रेबंद्यांनियमनेभुजे॥२०॥हयादिरमौरश्मोचसुवर्णा लमहीरुहे।प्रवाहस्तुपरत्तौस्यादपिस्नोतसिवारिणः॥२१॥व गहमकरविष्णोमानभेदे दिमुस्तयोः॥वागहीमातृभेदेस्यादि वक्सेनधियोषधौ॥२२॥राजाईजोंगकेकीबंराजयोग्य भिधे यवताविग्रहःकायविस्तारेविभागतारणस्त्रियां॥२३॥विदे दःकायशून्यस्याननकान्वयभूमिपावदेहीरोचनासीतावणि कस्त्रीपिप्पलीसुच॥२४॥संग्रहोरहदेंगेग्रहसंक्षेपयोरपि। सुबहा शल्लक्यलापर्णीगोधापदीषवीणायाम्॥२॥रास्ता शेफालिकयोस्त्रीसुखबाहोन्यलिंगस्यात्॥हचतुः॥अव ग्रहोवृष्टिरोधेप्रतिबंधेगजालिकेर।अभिग्रहो भिग्रहणे उभियोगेपिचगौरवगअवरोहोवतरणेप्यारोहचलतोदमेग २॥अश्वारोहाऽश्वगंधायोस्त्रियांत्रिचन्यवाहको उपनाहो % 3A For Private and Personal Use Only