________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेदिनी कोशः१२५ - % 3 AM- mamalinm - En e - - 1 nseminamainanimal - da 33 omoppedia / - व्रणालेपपिडेवीणानिबंधने॥२६॥उपग्रहःपुमानवंद्यामुप योगेनुकूलनेस्याहंधवाहानासायांपुल्लिंगोमातरिनिता ||॥२९॥तनूरुहंतुलोम्निस्यात्सतत्रेचनपुंसकतमोपत सह स्त्रांशुमगांकाजिनवन्हिषु॥३॥प्रतिग्रहःस्वीकरणेमैन्य। ठेपतदहे।हिजेभ्योविधिवद्देयेतहदेचग्रहांतरे॥३१॥परिग्रः हः परिजनेपल्यास्वीकारमूलयोः शापेपरिबों राजयोग्य द्रव्यपरिषदे॥३२॥परीवाहोजलोच्छासेमहीभृद्योग्यवस्तु |निपितामहाविरिंचौस्यात्तातस्यजनकेपिच॥३३॥महासहा || माषपर्णामम्लाने पिचयोधितिराहपंच॥प्रपितामहईसेवे॥ वेधौपिपितामहे॥३४॥इतिहांतवर्गः॥अथाऽव्ययानिव क्ष्यंतेव्यक्तंपूर्वोदितैःक्रमैः अकाराद्यतताचास्मिंस्तस्मादप्य तिरिच्यते॥१॥अशब्दःस्यादभावेपिस्वल्पार्थप्रतिषेधयोll नुकंपायांचतथावासुदेवेवनव्ययः॥२॥ आःप्रगद्यस्मृतीया क्येनुकंपायांसमुच्चयाइभेदेचरुषोतीचापाकरणानुकंपयोः आईविषादेनुकंपापांलक्षयोपुनरनव्ययो।उसंबोधनरोधात्यो।। रनुकंपानियोगयोः॥४॥पदपूरणेचपादपूरणेऽपिचदृश्यते। वाक्यारंभरक्षानुकंपास्वपिचदृश्यते॥५॥शब्दोगणेवा क्येदेवोबायांत्वनन्ययंत्रवाक्यारंभरक्षायोवक्षःस्मृत्यो। रनव्यय॥६॥देवांबायांदनौचापिभैरवेटनुजेगतौलकारोदे|| वमातायाभुविधेचकीर्तितः॥७॥लकारोदेवनार्यस्यान्नायो। त्मन्यपिमातरिशस्मृतावप्यसूयानुकंपामंत्रिणहतिषु॥ शब्दोदृश्यतेहतौरभूत्यामंत्रणयोरपि॥ओसंबोधेनआव्हा नम्मरणेचानुकंपनेसाऔशब्दकथितोहूतौतथासंबोधन पिचालीतुविश्वंभरायांस्यात्युमास्तुनिस्वनेस्मृतः॥१०॥कैन। कपापेचेपदर्थेचकुत्तायांचनिवारणे॥ कहिः॥ धिभर्स|| नेचनिदाय॥ कत्रिः॥ मनागप्पल मंदयोः॥११॥हिरुकूश || - - D % - - For Private and Personal Use Only